________________
[ दशहोता
( २०४) दर्शपूर्णमासौ एष वै पूर्णमाः। य एष (सूर्यः) तपत्यहरहोवैष पूर्णो
ऽथैष एव दर्शो यच्चन्द्रमा ददृश इव द्वेषः। अथोऽस्तरथाहुः । एष एव पूर्णमा यश्चन्द्रमा एतस्य छनु पूरणं पौर्णमासीत्याचक्षते ऽथैष एव दर्शो य एष (सूर्यः) तपति ददृश इव ह्येषः। श० ११ । २।४।१-२॥ सवृत(? समृत-यज्ञो वा एष यहर्शपूर्णमासी । गो० उ०२॥२४॥ दर्शपूर्णमासौ वा अश्वस्य मध्यस्य पदे। तै० ३।९। २३ ॥१॥ स यो हैवं विद्वानग्निहोत्रं च जुहोति दर्शपूर्णमासाम्या च यजते मासिं मासि हैवास्याश्वमेधेनेष्टं भवति । श०
११ । २।५।५॥ दविद्युतती दविद्युतती वै गायत्री । तां० १२ । १ । २॥ शपेयः अथ यहशमे ऽहन्प्रसूतो भवति तस्मादशपेयो ऽथो यहश दशै
कैकं चमसमनु प्रसृता भवन्ति तस्माद्वेव दशपेयः। श०५।
४।५।३॥ दशममहः अथ यहशममहरूपयन्ति । संवत्सरमेव देवतां यजन्ते। श०
१२।१।३।२०॥
श्री दशममहः । ऐ० ५॥ २२॥ ,, मितमेतदेवकर्म यहशममहः । कौ २७ ॥१॥ , प्रतिष्ठा दशममहः। कौ०२७।२॥ २६ । ५॥
, अन्तो घा एष यज्ञस्य यदशममहः। तै० २।२।६।१॥ दशरात्रः अथ यहशरात्रमुपयन्ति । विश्वानेव देवान्देवतां यजन्ते । श०
१२।१।३।१७॥ दश वीराः ( यजु० १६ । ४८ ॥) प्राणा वै दश वीराः । श० १२।।
१॥२२॥ दशहोता तस्मै (ब्रह्मणे) दशम हूतः प्रत्यशृणोत्। स दशहूतोऽभवत् ।
दशहूतो ह वै नामैषः । तं वा एतं दशहूत, सन्तं दशहोते त्याचक्षते परोक्षण, परोक्षप्रिया इव हि देवाः । तै० २।३। ११।१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org