________________
दधि सोमो वै दधि । कौ० ८६ ॥
सरस्वत्यै दधि । श० ४ । २ । ५ । २२ ॥
33
दधिक्रा (ऋक् ) देवपवित्रं वै दधिक्रा । ऐ० ६ । ३६ ॥
"
अन्नं वै दधिका । गो० उ० ६ । १६ ॥
,,
दध्यङ्: इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः । जघान नवतीर्नघ ।
ૐ
० १ | ५ | ६ | १ ॥
دو
(यजु० ११ । ३३) वाग्वै दध्यङ्ङ्काथर्वणः । श०६ । ४ । २।३ ॥ दनायु:, दनुः श्रथ (वृत्रः) यदपात्समभवत्तस्मादहिस्तं दनुश्च दनायुश्च मातेव च पितेव च परिजगृहतुस्तस्माद्दानव इत्याहुः । श० १ । ६ । ३ । ६ ॥
"
99
( २०३ )
""
दन्ताः यस्मादधरे (दन्ताः) एवाग्रे जायन्ते ऽथोत्तरे यस्मादणीयां - स एवाधरे प्रथीयास उत्तरे यस्माद्दंष्ट्रा वर्षीया सो यस्मात्समा एव जम्भ्याः । श० ११ । ४ । १ । ५ ॥ दन्दशूकाः नैते क्रिमयो नाक्रिमयो यद्दन्दशूकाः । श० ५ । ४ । १ । २ ॥ लोहिता इव हि दन्दशकाः । श० ५ । ४ । १११॥ दर्भस्तम्बः श्रग्मिवान् वै दर्भस्तम्बः । तै०२ । २ । १ । ५ ।। ३ । ७।३।३ ॥ दर्भाः उभयम्वेतदन्नं यद्दर्भा श्रापश्च होता श्रोषधयश्च या वै वृत्राद् बीभत्समाना आपो धन्व दृभन्त्य उदायंस्ते दर्भा अभवन्य भन्त्य उदायंस्तस्मादर्भास्ता हैताः शुद्धा मेध्या आपो वृत्राभिप्रक्षरिता यद्दर्भा यदु दर्भास्तेनौषधयः । श० ७ । २ । ३ । २ ॥
ते ( दर्भाः ) हि शुद्धा मेध्याः । श०७ । ३ । १ । ३ ।। ६।२। १।१२ ॥
मेध्या वै दर्भाः । श० ३ । १ । ३ । १८ ।। ५ । २।११६ ॥
आपो दर्भाः । श० २ । २ । ३ । ११ ॥
आपो वै दर्भाः । तै० ३ । ३ । २ । १ ॥
1
ܕܕ
#9
"
,
दुर्भाः ]
दध्यङ् वा श्राङ्गिरसो देवानां पुरोधानीय श्रासीत् । तां० १२ ।
८ । ६ ॥
Jain Education International
अपां वा पततेजो वर्चः । दद्दर्भाः । तै० २ । ७ । ६ । ५ ॥
पवित्रं वै दर्भाः । श० ३ । १ । ३ । १८ ॥ तै० १ । ३ । ७ । १ ॥
३ । ६ । २ । ३ ॥
For Private & Personal Use Only
www.jainelibrary.org