________________
[ दक्षिणा दिक (२०० ) दक्षिणा एषा ह वै यज्ञस्य पुरोगवी यक्षिणा। गो० उ०
६॥ १४॥ शुभो वा एता यज्ञस्य यदक्षिणाः। तां०१६ । ११४॥ श्लेष्म वा एतद्यज्ञस्त्र यदक्षिणा। तां० १६।१।१३॥ यज्ञोऽदक्षिणो रिष्यति तस्मादाहुर्दातव्यैव यशे दक्षिणा भवत्यल्पिकापि । ऐ०६।३५ ॥ तस्मानादक्षिणेन हविषा यजेत । श०१।२।३।४॥ नादक्षिण हविः स्यादिति ह्याहुः । श०११ । १। ३ । ७॥ ११ ॥ १।४।४॥ तस्मादृत्विग्भ्य एव दक्षिणा दद्यानानुत्विग्भ्यः । श०४।३।४।५॥ अर्धा ह स्म वै पुरा ब्रह्मणे दक्षिणा नयन्तीति । अर्धा इतरेभ्य ऋत्विग्भ्यः । जै० उ०३ । १७ । ५ ॥ तस्मादात्रेयाय प्रथमदक्षिणा यज्ञे दीयन्ते । गो० पू०२।१७॥ चतस्रो वै दक्षिणाः । हिरण्यं गौर्वासो ऽश्वः । श० ४।३।४।७॥ अन्नं दक्षिणा । ऐ०६।३॥ दक्षिणा वै स्तावाः (अप्सरसः, यजु० १८ । ४२) दक्षिणाभिर्हि यज्ञ स्तूयते ऽथो यो वै कश्च दक्षिणां ददाति स्तूगतऽ एव सः । श०६।४।१।११।। दक्षिणाः सावित्री । गो० पू० १॥ ३३ ॥ दक्षिणासु त्वेव न संवदितव्य संवादेनैवविजो ऽलोका इति । श०६।५।२।१६॥ यन्माध्यन्दिने सवने दक्षिणा नीयन्ते स्वर्ग एतेन
लोके हिरण्यं हस्ते भवति । गो० उ०३ । १७ ॥ दक्षिणा दिक् पितृणां वा एषा दिग्यदक्षिणा । ष०३।१॥
एषा वै ( दक्षिणा) दिक् पितृणाम् । श०१।२।५।१७ ॥ दक्षिणासंस्थो वै पितृयशः । कौ० ५। ७॥ गो० उ०१॥ २५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org