________________
( २०१ )
दक्षिणा दिक् ]
दक्षिणा दिक् दक्षिणत उपसृजति । पितृलोकमेव तेन जयति । तै०
२ । १ । ६ । १ ॥
मनोजवास्त्वा पितृभिर्दक्षिणतः पातु । श० ३|५|२२६॥ बम्माऽऽद्विषेण ( उद्गात्रा दीक्षामहा इति ) पितरो दक्षिणतः ( श्रागच्छन् ) । जै० उ०२ । ७ । २ ॥ घोरा वा एषा दिग्दक्षिणा शान्ता इतराः । गो० पू० २ । १६ ॥
किदेवतो ऽस्या दक्षिणाया दिश्यसीति । यमदेवत इति । श० १४ । ६ । ६ । २२ ॥
यमनेभ्यो देवेभ्यो दक्षिणासद्भयः स्वाहा । श०५ | २ |
"
35
१५
31
"
39
"
19
ور
دو
"1
"
39
",
"
ور
४।५ ॥
अथैनं (इन्द्र) दक्षिणस्यां दिशि रुद्रा देवाः. बिश्चन्...... भौज्याय । ऐ० ८ १४ ॥ रुद्रास्त्वा दक्षिणतो ऽभिषिञ्चन्तु त्रैष्टुभेन छन्दसा । तै० २ । ७ । १५ । ५ ॥
1
(वायुः) यद्दक्षिणतो वाति । मातरिश्वैष भूत्वा दक्षिणतो वाति । तै० २ । ३।६।५॥
I
तस्मादेव ( वायुः) दक्षिणैव भूयिष्ठं वाति । श० ८ । १ । १ । ७ । ८ । ६ । १ । १७ ॥
दक्षिणतो वासीशानो भूतो वासि । जै० उ० ३ । २१ । २|| तं ( संशप्तं पशुं ) दक्षिणा दिग्व्यानेत्यनुप्राणपानमेवास्मिँस्तददधात् । श० ११ | ८ | ३ | ६ ॥ दक्षिणा दिक् । इन्द्रो देवता । तै० ३ । ११ । ५ । १ ॥ अथ दक्षिणं परिदधाति । इन्द्रस्य बाहुरसि दक्षिणो विश्वस्यारिष्ट्य (यजु० ११ । ३ ) । श० १ । ३ । ४ । ३ ॥ अतो हीन्द्रस्तिष्ठन्दक्षिणतो नाष्ट्रा रक्षार्थस्यपाहन् ।
श० १।४।५ । ३ ॥
एतद्वै देवा अभियुर्यद्वै नो यज्ञं दक्षिणतो रक्षार्थसि नाष्ट्रा न हन्युरिति । श० ७ । ४ । १ । ३७ ॥
वृत्रशङ्कं दक्षिणतो ऽधस्यैवानत्ययाय । २०१३ २८|४|१||
Jain Education International
For Private & Personal Use Only
..अभ्य
www.jainelibrary.org