________________
। १६६ )
दक्षिणा] सनि साम त्वाष्ट्रीसाम काममेवैतेनावरुन्धे । तां० १२ ।
५।१६-२०॥ स्वाष्टीसाम इन्द्रो वृत्रादिभ्यद्गां प्राविशत्तं त्वाष्ट्रयो ऽवअनयामेति
तमेतैः समाभिरजनयजायामहा इति वै सत्रमासते
जायन्त एव । तां० १२ । ५ २१॥ वेष वचः एनश्च वैरहत्यञ्च त्वेषं वचः । तै १।५।।६॥ स्वेष: ( यजु० १२ । ४८ ) (=महान् ) त्वेषः स भानुरर्णवो नृचक्षा
इति महान्त्स भानुरर्णवो नृचक्षा इत्येतत् । श. ७।१।१।२३ ॥
दक्षः दक्षो ह वै पार्वतिरेतेन यज्ञेनेष्वा सर्वान् कामानाप ।कौ० ४।४॥ , स (प्रजापतिः) वै दक्षो नाम । श० २।४।४।२॥ , 'ऋतुं दक्षं वरुण संशिशाधि' (ऋ० । ४२ । ३) इति धीय
प्रज्ञानं वरुण संशिशाधीति । ऐ०१।१३॥ ,, ( यजु०६४।३) (वीर्यम् ) स्वैर्दवैर्दक्षपितेह सीदेति ।
स्वेन वीर्येणेह सीदेत्येतत् । श० ८।२।१।६॥ , अथ यदस्मै तत्समृध्यते स दक्षः। श०४।१।४।१॥ " घरुणो दक्षः। श०४।१।४।१॥ दक्षणिधनम् (साम) (प्रजापतिः) तासु (प्रजासु) एतेन (दक्षणिधनेन )
__ साना दक्षायत्योजो वीर्यमदधाद्यदेतत्साम भव
त्योज एव वीर्य्यमात्मन्धत्त । तां० १४॥ ५ ॥१३॥ दक्षिण: (अर्द्धः) दक्षिणो वा अर्द्ध श्रात्मनो (शरीरस्य) वीर्यवत्तरः ।
तां०५।१।१३ ॥ दक्षिणा तं (यशं) देवा दक्षिणाभिरदक्षयंस्तद्यदेनं (यशं) दक्षिणा
भिरदक्षयरतस्माइक्षिणा नाम। श० २।२।२।२॥ ४।३।४।२॥ तघदक्षिणाभिर्य दक्षयति तस्माद्दक्षिणा नाम ।
कौ० १५ ॥ १॥ , दक्षिणा वै यज्ञानां पुरोगषी । ऐ०६।३५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org