________________
( १६८ )
त्व
त्वक्सूददोहाः । श० ८ | १ | ४|५ ॥
त्वष्टा वाग्वै त्वष्टा वाग्धीदं सर्वं ताष्टीव । ऐ० २ । ४ ॥
[ त्वाष्ट्रीसाम
33
39
""
"
"
"
""
ܕܪ
"
39
"
22
39
"
19
39
39
त्वष्टृर्ह वै पुत्रः । त्रिशीर्षा षडक्ष श्रास तस्य त्रीण्येव मुखान्यासुस्तद्यदेवंरूप आस तस्माद्विश्वरूपो नाम । श० १ । ६ । ३ । १ ॥ ५।५।४।२ ॥
1
, त्वाष्ट्रं दशकपालं पुरोडाशं निर्वपति । श० ५ | ४ | ५ | ८ ॥ (श्रीः) त्वाष्ट्रं दशकपालं पुरोडाशं ( अपश्यत् ) । श० ११ । ४ । ३५॥
"
(ऋ० १ । १२ । ६) इन्द्रो वै त्वष्टा । ऐ० ६ । १० ॥
त्वष्टा वै पशूनामष्टे । श० ३ । ७ । ३ । ११ ॥
त्वष्टुर्हि पशवः । श० ३ । ८ । ३ । ११ ॥
त्वष्टा पशूनां मिथुनाना रूपकृद्रूपपतिः । तै०२|५|७|४|| रूपकृत् । तै० ३ । ८ । ११ । २ ॥
त्वष्टा वै पशूनां मिथुनाना
त्वष्टा वै पशूनां रूपाणां विकर्त्ता । ० ६ । १० । ३ ॥
त्वष्टा हि रूपाणि विकरोति । तै० २ । ७ । २ । १ ॥ त्वाष्ट्राणि वै रूपाणि । श० २ । २ । ३ । ४ ॥
त्वष्टा वै रूपाणामीशे । तै० १ । ४ । ७ । १ ॥
त्वष्टा वै रूपाणामीष्टे । श० ५ । ४ । ५ । ८ ॥
त्वष्टा रूपेण । तै० १ | ८ | १ | २ ॥
त्वष्टा (श्रियः) रूपाणि (आदत्त) । श० ११ । ४ । ३ । ३ ।।
त्वष्टा वै रेतः सिक्तं विकरोति । कौ० ३ । ६ ॥
त्वष्टा 'वै सिकथं रेतो विकरोति । श० १ । ६ । २ । १० ॥ ३।
19
७ १२ । ८॥ ४ । ४ । २ । १६ ।।
रेतः सिक्तर्वै त्वाष्ट्रः । कौ० १६ ॥ ६ ॥
त्वष्टः समिधां पते । तै० ३ । ११ । ४ । १ ।
1
"
( प्रजापतिः) त्वाष्ट्रमवि (श्रलिप्सत) | श० ६ । २ । १ । ५. ॥
वारुणी च हि त्वाष्ट्री चाविः । श० ७ । ५ । २ । २० ॥
त्वाष्ट्रं वडवमालभेत प्रजकामः । गो० उ०२ । १॥
19
त्वाष्ट्रीसाम इन्द्रं वा श्रक्ष्यामयिणं भूतानि नास्वापयस्तमेतेन त्वष्ट्रur searपयस्तद्वाव तास्तर्ह्यकामयन्त ॥ काम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org