________________
( १६७ )
स्व] त्रिष्टुप् (दः) चतुश्चत्वारिशदक्षरा वै त्रिष्टुप् । श० ८ ।५।
१।११॥ , चतुश्चत्वारिंशदक्षरा त्रिष्टुप् । कौ० १६॥ ७॥ जै० उ०
४।२।५॥ श्रीणि रोचनानि सवनानि वै त्रीणि रोचनानि । श० - । ७।३। २१ ॥ त्रेता (युगम्) उत्तिष्ठस्ता भवति । ऐ०७ । १५ ॥ ककुभम् ( साम) ताथस्त्रिककुबधिनिधाया चरत्स एतत्सामापश्य
द्यस्त्रिककुबपश्यत्तस्मात्त्रैककुभम् । तां०८।१४॥ त्रैककुभं पशुकामाय ब्रह्मसाम कुर्य्यात् "त्वमङ्ग प्रश१७सिष" इत्येतासु। तां०८।१।३॥ त्रिवीयं धा एतत्साम त्रीन्द्रियमैन्द्रय ऋच ऐन्द्र सामन्द्रेति निधनमिन्द्रिय एव वीर्ये प्रतितिष्ठति । तां०८।१।७॥ प्रोजस्येव तद्वीये प्रतितिष्ठत्योजो वीयं त्रैककुभम् ।
तां० १५। ६ । ५॥ त्रैतम् ( साम) नाथविन्दु (त्रैतं) साम विन्दते नाथम् (=याचितफल.
मिति सायणः)। तां०१४ । ११ ॥ २३ ॥
घेतं भवति प्रतिष्ठायै । तां० १४ । ११ । ११ ॥ अंशोकम् (साम) त्रैशोकं ज्योगामयाविने ब्रह्मसाम कुर्य्यात् । तां०८।
१ ॥ इमे वै लोकाः सहासस्ते ऽशोच छस्तेषामिन्द्र एतेन साना शुचमपहन्यत्त्रयाणां शोचतामपाहस्तस्मास्त्रैशोकम् । तां० ८।१।६॥ अप पाप्मान हते त्रैशोकेन तुष्टुवानः । तां०१२ ।
१०।२२॥ यनीकः (अमिः) व्यनीक इति सवनान्येवानीकानि । ऐ. ३ । ३६॥ त्र्यम्बकः अम्बिका ह वै नामास्य (रुद्रस्य) स्वसा, तयास्यैष सह भाग
स्तद्यदस्यैष स्त्रिया सह भागस्तस्मात् त्र्यम्बकाः पुरोडाशाह)
नाम श० २।६।२६ स्वक् स्वक् प्रस्तावः । जै० उ०१॥ ३६॥ ६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org