________________
[त्रिष्टुप
( १९६ ) त्रिष्टुप् (छंदः) अन्तरिक्षम वै त्रिष्टुप् । श०१ । । ।२।१२॥
अन्तरिक्ष विष्णुर्व्यस्त त्रैष्टुभेन छन्दसा ततो निर्भक्तो यो ऽस्मान्द्वेष्टि यं च वयं द्विष्मः । श० १। है।३।१०॥ त्रिष्टुबसौ (धौः)। श०१।७।२।१५ ॥ असावुत्तमः ( लोकः धुलोकः ) त्रिष्टुप् । तः०७। ३ ॥ त्रैष्टुभो वा एष य एष ( सूर्यः) तपति । कौ० २५॥४॥ श्रेष्टुब्जागतो वा प्रादित्यः । तां०४। ६ । २३ ॥ त्रैष्टुभाः पशवः। कौ० ।१॥१०॥२॥ अपानत्रिष्टुप् । तां०७॥३ ॥ यऽ एवायं प्रजननः प्राण एष त्रिष्टुप् । श० १०।३। १।१॥ त्रैष्टुभं चक्षुः। तां० २० । १६ । ५॥ आत्मा वै त्रिष्टुप् । श०६।४।२॥६॥ आत्मा त्रिष्टुप् । श० ६।२।१। २४ ॥ ६।६। २॥ ७॥ प्रात्मा त्रिष्टुभः । श०।६।२।३॥ त्रैष्टुभः पञ्चदशस्तोमः । तां०५।१।१४॥ एतदै बृहतः स्वमायतनं यत्त्रिष्टुप् । तां०४।४।१०। श्रेष्टुमं वै बृहत् । तां०५।१।१४॥ त्रैष्टुभो ब्राह्मणाच्छसी । तां०५।१।१४ ॥ नारासँस्या त्रिष्टुप् (अपुनीत)। जै० उ० १ । ५७॥१॥ त्रिष्टुब्दक्षिणा ( दिक् ) । श० ८ । ३।१ । १२ ॥ त्रिष्टु द्राणां पत्नी । गो० उ०२३॥ रुद्रास्त्रिष्टुभं समभरन् । जै० उ०१।१८।५॥ यस्यैकादश तास्त्रिष्टुभम् । कौ०४।२॥ एकादशाक्षरावै त्रिष्टुप । कौ०३।२॥१०॥२॥ तां. ६।३ । १३ ॥ ऐ०३ । १२॥ १२॥ श०१। ३।५।५. तै०३।१२।१॥ गो० उ० १११८॥३॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org