________________
( १६५ )
त्रिष्टुप् ]
त्रिष्टुप् (छंदः) षीय्यं वै त्रिष्टुप् । ऐ० १ । २१ ॥ ४ । ३, ११ ॥ ६ ॥ १५ ॥
प० ३ । ७ ॥
बलं वै वीय्यं त्रिष्टुप् । कौ० ७ । २ ॥ ८ १२ ॥ ११ । २ ।। १६ । १ ॥ गो० उ०५ । ५ ॥
ܕܕ
""
"
دو
..
"
دو
46
""
"
,.
:"
ܕܙ
39
3.
ار
..
93
93
39
01
33
"
"
"
Jain Education International
बलं वीर्य्यं पुरस्तातिष्टुप् । कौ० ११ । २ ॥
श्रोजो वा इन्द्रियं वीर्यं त्रिष्टुप् । ऐ०१५, २८॥
६ । २ ॥
इन्द्रियं वै वीर्यं त्रिष्टुप् । तै० १ । ७ । ६ । ८ ॥ इन्द्रियं वै त्रिष्टुप् । तै० १ १ ७ । ६ । २ ॥ उरस्त्रिष्टुप् । ६० २ । ३ ॥
उरस्त्रिष्टुभः । श० ८ । ६ । २ । ७ ॥ वृषा त्रिष्टुप् । कौ० २० ॥३॥ त्रिष्टुप्छन्दा वै राजन्यः । तै० १ । त्रैष्टुभो वै राजन्यः । ऐ० १ । २८ ॥
१
। ६ । ६ ॥
For Private & Personal Use Only
= | २ ॥
( राजन्यस्य । त्रिष्टुप् छन्दः । तां ६ | १ | ८ ॥ क्षत्रस्यैवैतच्छन्दो यत्त्रिष्टुप् । कौ० १० ॥ ५ ॥
क्षत्रं वै त्रिष्टुप् । कौ० ७ । १० ॥
ब्रह्म गायत्री क्षत्रं त्रिष्टुप् । श० १ । ३ । ५ । ५ ॥ क्षत्रं त्रिष्टुप् । कौ० ३ | ५ ॥ श० ३ । ४ । १ । १० ॥ अथैतदधीतरसं शुक्रियं छन्दो यत्तिष्टुप् । ऐ० ६ । १२ ।। त्रिष्टुबेव महः । गो० पू० ५ । १५ ॥
या राका सा त्रिष्टुप् । ऐ० ३ | ४७, ४८ ॥ त्रिष्टुम्भीयम् पृथिवी ) । श०२ । २ । १ । २० ॥ वैष्टुभो हि वायुः । श० ८ । ७ । ३ । १२ ।।
त्रैष्टुभे ऽन्तरिक्षलोके त्रैष्टुभो वायुरध्यूढः । कौ० १४ | ३ || यजुषां वायुर्देवतं तदेव ज्योतिस्त्रैष्टुभं छन्दोऽन्तरिक्ष स्थानम् । गो० पू० १ । २६ ॥
1
त्रैष्टुभो म्तरिक्षलोकः । कौ० ८६ ॥ भैष्टुभमन्तरिक्षम् । श०८ | ३ | ४ | ११ ॥ अन्तरिक्षं त्रिष्टुप् । जै० उ० १ । ५ ५ । ३ ॥
www.jainelibrary.org