________________
[ ज्योतिष्टोमः
( १८२ )
शुक्रः, ज्योतिः, सूर्यः ) नामानि । श० है ।
४ । २ । २५ ॥
ज्योतिः (यजु०१८ | ५० ) सुधर्गो वै लोको ज्योतिः । तै० १।२।
२।२॥
अयमेव (भूलोकः) ज्योतिः । तां २ ४ । १ ॥७॥ श्रयं वै ( पृथिवी ) लोको ज्योतिः । पे०
""
"1
35
""
د.
55
"
"
"
"
"
46
४ । १५ ॥
इयं (पृथिवी) वै ज्योतिः । तां० १६।१।७ ॥ ज्योतिरेष य एष ( सूर्य : ) तपति । कौ० २५ । ३, ६ ॥
ज्योतिस्तेन सूर्य
असौ ( सूर्यः ) या नातिशंसति । ऐ० ४ । १०, ६५ ॥ अहज्योतिः । श० १० । २ । ६ । १६ ।। ज्योतिर्हिरण्यम् । गो० पू० २ । २१ ॥ ज्योतिर्हि हिरण्यम् । श० ४ । ३ । ४ । २१ ॥ ज्योतिर्वै हिरण्यम् । सां० ६ । ६ । १० ॥ १८ । ७ । ८ ॥ तै० १ । ४ । ४ । १ ॥ श ६।७।१।२ ॥ ७ । ४ । १ । १५ ॥ गो० ! उ०५ ॥ ८ ॥ ज्योतिर्वै शुक्रं हिरण्यम् । ऐ.०७ । १२ ॥ सं ज्योतिषाभूमेति सं देवैरभूमेत्येवैतदाह । २० १ । ६ । ३ । १४ ॥
६ । ३ । २ । १४ ॥
ज्योतिष्टोमः अथ यदेनमूर्ध्व संतं ज्योतिर्भूतमस्तुषं स्तस्माज्ज्योतिः - स्तोमस्तं ज्योतिः स्तोमं संतं ज्योतिष्टोममित्याच्चक्षते ऐ० ३ | ४३ ॥ किज्योतिष्टोमस्य ज्योतिष्टोम त्वमित्याहुर्विराज सस्तुतः सम्पद्यते विराड् वै छन्दसां ज्योतिः । त०६।३।३६४
Jain Education International
ज्योतिरमृतम् । श० १४ । ४ । १ । ३२ ।। ( यजु० १४ । १७ ) प्राणो वै ज्योतिः । श
For Private & Personal Use Only
www.jainelibrary.org