________________
( १८१ )
ज्योतिः ]
जाया तस्माज्जायाया श्रन्ते नाश्नीयाद्वीर्यवान्हास्माज्जायते वीर्यवन्तमु
ह सा जनयति यस्या अन्ते नाश्नाति । श० १० । ५ । २ । ६ ॥
जाया गार्हपत्यः (अग्नि) । ऐ० ८ । २४ ॥
"
जितम् श्रन्तो वै जितम् । ऐ०५ | १२, २१ ॥
जिन्द ( यजु० १६ | ३३ ) ( = प्रीणीहि ) जिन्व यजमानं मदेनेति तेन प्रीणीहि यजमानं मदेनेत्येवैतदाह । श०
जिल्हा जिल्हा सरस्वती । श०
१२ । ६ । १ । १४ ॥
जिद्वैव शम्या । श० १ । २ । १ । १७ ।।
"
जीमूत: ( प्रजापतिः) जीमूतान् प्रस्तावम् ( अकरोत् ) । जै० उ० १ ।
१३ । १ ॥
जुम्बकः वरुणो वै जुम्बकः । श० १३ । ३ । ६ |५ ॥ तै० ३।६। १५ । ३॥
जुषाण : ब्रह्म वै जुषाणः । कौ० ३ । ५ ॥
जुहूः असौ (द्यौः) वै जुहूः । तै० ३ । ३ । १ । १ । ३ । ३ । ६ । ११ ॥ तस्यासावेव द्यौर्जुहूः । श० १ । ३ । २ । ४ ॥
यजमानदेवत्या वै जुहूः । तै०३ | ३ | ५ | ४ ॥ ३।३।७।
39
,"
"
39
१२ । ८ । १ । ४ ॥
37
در
६ ॥ ३।३।९।७ ॥
अतैव जुहूराद्य उपभृत् । श० १ । ३ । २ । ११ ॥
जुहूर्दक्षिणो हस्तः । तै० ० ३ । ३ । १ । ५ ॥
आग्नेयी वै जुहूः । तै० ३ । ३ । ७।६ ॥
1
जू: (यजु० ४ । १७) जूरसीत्येतद्ध वा अस्याः ( वाचः ) एकं नाम । श० ३ । २।४ । ११ ॥
ज्येष्ठघ्नी (ज्येष्ठा नक्षत्रम्) ज्येष्ठमेषामवधिष्मेति । तज्ज्येष्ठघ्नी । तै० १ । ५।२।८ ॥
ज्येष्ठा (नच्चत्रम्) इन्द्रो ज्येष्ठामनु नक्षत्रमेति । तै० ३ । १ । २ । १ ॥ ज्योतिः (यजु० १८ | ५० ) श्रयमग्निर्ज्योतिः । श० ६ । ४ । २ । २२ ॥ अस्य (अग्ने) एवैतानि (धर्म, अर्कः,
क्षत्रं वै जुहूविंश इतराः स्रुचः । श० १ । ३ । ४ । १५ ॥
।
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org