________________
[ जाया
( १८० )
जातवेदाः सो ऽब्रवीजाता वै प्रजा श्रनेनाविदमिति यदब्रवीजात्ता वै प्रजा अनेनाविदमिति तज्जातवेदस्यमभवत्तज्जातवेदसो जातवेदस्त्वम् । ऐ० ३ | ३६ ॥
प्राणो वै जातवेदाः स हि जातानां वेद । ऐ० २ । ३६ ॥ तद्यज्जातं जातं विन्दते तस्माज्जातवेदाः । श० ९।५। १ । ६८ ॥
वायुर्वै जातवेदा वायुहीदं सर्वं करोति यदिदं किं । पे०
99
39
39
२ । ३४ ॥
जामदग्न्यः ( ऋचः ) सर्वरूपा वै जामदग्न्यः सर्वसमृद्धाः । ऐ० ४ । २६ ॥
जायमानः शीर्षतो वै मुखतो जायमानो जायते । श० ६ । ५ । २ । २ ॥ जाया पतिर्जायां प्रविशति गर्भो भूत्वा स मातरं तस्यां पुनर्नवो भूत्वा दशमे मासि जायते तज्जाया जाया भवति यदस्यां जायते पुनः । ऐ० ७ । १३ ॥
,, तद्यदब्रवीत् (ब्रह्म) श्रभिर्वा श्रहमिदं सर्वं जनयिष्यामि यदिदं किञ्चेति तस्माज्जाया अभवंस्तज्जायानां जायात्वं यचासु पुरुषो जायते । गो० पू० १ । २ ॥
I
अध ह वा एष श्रात्मनो यज्जाया तस्माद्यावज्जायां न विन्दते नैव तावत्प्रजायते ऽसर्वो हि तावद् भवत्यथ यदैव जायां विन्दते ऽथ प्रजायते, तर्हि हि सर्वो भवति सर्व एतां गतिं गच्छानीति तस्माज्जायामामन्त्रयते । श० ५ । २ । १ । १० ।। य एवं वेद, श्रभि द्वितीयां जायामश्नुते । तै० १ । ३ । १० । ३॥ तस्मादेकस्य बहयो जाया भवन्ति न हैकस्या बहवः सहपतयः । गो० उ० ३ । २० ॥
1
तस्मादेकस्य बह्रयो जाया भवन्ति नैकस्यै बहवः सहपतयः । ऐ० ३ । २३ ॥
तस्मादप्येकस्य पुंसो बह्रयो जाया भवन्ति । श० ६ । ४ । १६॥ ,, तस्मादपि स्वया जायया तिर इवैव विवरिषति । शु० ६ । ४ ।
४ । १६ ॥
دو
""
;"
99
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org