________________
( १७६ )
जातवेदस्याः ]
जनित्रम् (साम) वसिष्ठस्य जनित्रं प्रजाकामाय ब्रह्मलाम कुर्य्यात् ।
तां०८।२।३ ॥
अन्तवः ( यजु० १२ । १०६ ) मनुष्या वै जन्तवः । श० ७ । ३ । १ । ३२॥ जन्यानि ( ऋ० ४ । ५० । ७) सपना वै द्विषन्तो भ्रातृव्या जन्यानि । ऐ० ८ | २६ ॥
जपः ब्रह्म वै जपः । कौ० ३ । ७ ॥
जमदग्नि: ( यजु० १३ । ५६ ) चक्षुर्वै जमदग्निर्ऋऋषिर्य देनेन जगत्पश्यस्यथो मनुते तस्माच्चक्षुर्जमदग्निर्ऋषिः । श० ८ । १।२।३॥ प्रजापतिर्वै जमदग्निः । श० १३ । २ । २ । १४ ॥
"
जराबोधीयम् ( साम ) जराबोधीथं भवत्यन्नाद्यस्यावरुध्यै । तां० १४ ।
५ । २७ ॥
अन्नं वै जराबोधीयम् । तां० १४ । ५ | २८ ॥
99
जरायु शणा जरायु । श० ६ । ६ । २ । १५ ॥ जरिता (०४ । १७ । २०) यजमानो जरिता । ऐ० ३ | ३८ ॥ जतिला: उभयम्वेतदन्नं यजर्तिला यश्च ग्राम्यं यश्चारण्यं यदह तिलास्तेन प्राम्यं यदष्टे पच्यन्ते तेनारण्यम् । श० ६ । १ । १।३॥
जर्भुराण: ( यजु० ११ । २४ ) नाभिमृशे तम्बा जर्भुराण इति न ह्येत्रो ( श्रग्निः ) ऽभिमृशे तन्वा दीप्यमानो भवति । श० ६ । ३ ।
३ । २० ॥
जयः वीयं वै जयः । श०१३ | ४ । २ । २॥
जहूनुः जइवृचोषन्तो (= 'जहोः पुत्रा ऋचीवशामकाः' इति सायणः) माहिंसन्त स विश्वामित्रो जाहवो राजैतम् ( चतूरात्रम् ) अपश्यत् स राष्ट्रमभवद राष्ट्रमितरे । तां० २१ । १२ । २ ॥
अधीयत देवरातो रिक्थयोरुभयोर्ऋषिः । जहूनां चाऽऽधि
99
पत्ये देवे वेदे च गाथिनाम् । ऐ०७ । १८ ॥
जागरितम् ज्योतिर्षे जागरितम् । कौ० १७ ॥ ६ ॥
जातः कुमारः यथा कुमाराय वा जाताय बत्लाय वा स्तनमपिदध्यात् । श०२ । २ । १ । १ ॥
जावेदस्याः (ऋचः
) स्वस्त्ययनं वै जातवेदस्याः । ऐ० ४ | ३० ॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org