________________
अनित्रम् ]
( १७ ) जगती (छन्दः) अनूकं जगत्यः । श०।६।२।३॥
यो ऽयमवाङ प्राण एष जगती । श०१०।३।१।१॥ गवाशीजगती। तां०१२।१।२॥ मध्यं जगती। प० २।३॥ बलंवैषीय जगती । कौ०११ । २॥ बलं वीर्यमुपरिष्टाजगती । कौ० ११ । २॥ रैभ्या जगती ( अपुनीत )। जै० उ०१ । ५७ ॥ १ ॥ जागतं धोत्रम् । तां०२० । १६ ॥ ५॥ जागतमुवै तृतीयसबनम् । गो० उ०२॥२२॥ जागतं वै तृतीयसवनम् । ऐ०६।२, १२ ॥ जागतं हि तृतीयसवनम् । कौ० १६ ॥ १ ॥ १०१। ४॥ तां०६।३।११॥ गो० उ०४।१८॥ जागता वै प्राधाणः । कौ० २६ ॥१॥
जगत्येव यशः । गो०पू०५। १५ ॥ जठरम् ( यजु० १२ । ४७ ) मध्यं वै जठरम् । श०७।१।१।२२॥ जनकल्पा: प्रजा वै जनकल्पाः । ऐ०६।३२॥ जनको वैदेहः जमको ह वैदेहः । अहोरात्रैः समाजगाम । ०३।१० ।
जन समाहिरसं वेदमभ्यश्राम्यदभ्यतपत्समतपसस्माच्छान्तासता
सन्तप्ताजनदिति बैतमक्षरं व्यभवत् । गो०पू०१८॥ , जनदित्यक्षिरसाम् (शुक्रम् ) । गो० ३०२२४ ॥ अनिः ( यजु० ११ । ६१) नक्षत्राणि वै जनयो ये हि जनाः पुण्यकृतः
स्वर्ग लोकं यन्ति तेषामेतानि ज्योतीषि। श०६।५।४।। , (यजु०१२ । ३५) आपो वै जनयो ऽद्भ्यो हीदछ सर्व जायते।
श०६।।२॥३॥ अनित्रम् ( यजु० १४ । २४) विड्बै जनित्रम् । श०८।४।२।५॥
वसिष्ठोषा एते (जनित्रे)पुत्रहतः सामनी अपश्यत् स प्रजया पशुभिः प्राजायत । तां०१६।३१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org