________________
( १७७)
जगती] जगती (छन्दः) द्वादशाक्षरपदा जगती । १०२।१॥
द्वादशाक्षरा जगती । तां०६।३।१३ ॥ द्वादशाक्षरावे जगती ।ऐ० ३ । १२॥ गो० उ०३ । १०॥ तै० ३।. १२॥२॥ श० ४।१।१ । १२ ॥ ६। २ १।२६॥ अष्टाचत्वारिशदक्षरा वै जगती । श० ६।२। २॥ ३३ ॥ भ्रष्टाचत्वारि शवक्षरा जगती। तै०३।।८।४॥ जै० उ०४।२॥ ८ ॥ जगती सर्वाणि छन्दासि । श०६।३।१।३०॥ जगती प्रतीची (दिक्)। श०८।३।१।१२॥ प्रतीचीमारोह । जगती त्वावतु वैरूप साम सप्तदशस्तोमो वर्षा ऋतुर्विड् द्रविणम् । श० ५।४। १।५॥
आदित्यास्त्वा पश्चादभिषिञ्चन्तु जागतेन छन्दसा । ते १।७।१५। ५॥ आदित्या जगतीं समभरन् । जै० उ०१।१८।६॥ जगत्यादित्यानां पत्नी । गो० उ०२।६ ॥ असौ जगती । जै० उ० १ ॥ ५५ ॥३॥ जागतो ऽसौ (धु-)लोकः । कौ० ८।६॥ सानामादित्यो देवतं तदेव ज्योतिर्जागतंच्छन्दो चौः स्थानम् । गो० पू०१।२६॥ जागते ऽमुध्मिल्लोके जागतो ऽसावादित्यो ऽध्यूढः । कौ०१४।३॥ जागतो वा एष य एष ( सूर्यः ) तपति । कौ० २५ ।
श्रेष्टब्जागतो वा आदित्यः। तां०४।६।२३॥ जगती छन्द प्रादित्यो देवता श्रोणी। श० १०।३। २।६॥ श्रोणी जगत्यः । श० ।६।२।८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org