________________
[जगती
( १७६ )
जगत् सर्व वा इदमात्मा जगत् । श०४।५।६।। जगती (छन्दः) जगती गततमं छन्दोजजगतिर्भवति क्षिप्रगतिब्रज्मला
कुर्वन्नसृजतेति हि ब्राह्मणम् । दे० ३ । १७ ॥ तदिन सवं जगदस्यां तेनेयं जगती । श०१।।
इयं (पृथिवी)वै जगत्यस्या हीद सर्व जगत्। श०६।२।१।२६॥६१२।२।३२॥ इयं (पृथिवी ) चै जगती । श०१२ । ।२॥२०॥ जगती हीयम् (पृथिवी ) । श० २।२।१ । २०॥ या सिनीवाली सा जगती । ऐ०३।४७॥ या गौः सा सिनीवाली सो एव जगती । ऐ०३।४८॥ ब्रह्म ह वै जगतो । गो० उ०५।५॥ (यजु०१।२१) जगत्य ओषधयः।श०१।२।२२॥ पशवो वै जगतो। गो. उ०५।५। पशवो जगती । कौ०१६।२॥ १७ ॥२,६॥ १६ ॥ ६॥ ष०२।१॥श ३।४।१।१३॥ =1३।३।३॥ तै० ३।२१ ।२॥ जागता वै पशत्रः। ऐ० १। ५, २१, २८ ॥ ३ ॥१८॥ ४॥३॥५॥६॥ जागताः पशवः । कौ० ३०।२॥ १०३।७ ॥ गो. उ०४।१६॥ जगती वै छन्दसां परमं पोषं पुष्टा । तां०११ १०४॥ जागतो ऽश्वः प्राजापत्यः । तै० ३। ।।४॥ जागतो वै वैश्यः । ऐ०१।२८ ॥ जगतीछन्दा वै वैश्यः । तै०१।१।।७॥ ता वा एता जगत्यो यद् द्वादशाक्षराणि पदानि । तto १६।११। १०॥ यस्य द्वादश ता जगतीम् । कौ ।।२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org