________________
( १७५ )
छाया ] होमा: ( स्तोमविशेषाः) तान् ( छन्दोमान् ) उ पुष्टिरित्याहुः । तां०
१०॥१॥ २१॥ अभ्याघात्यसामानो हि छन्दोमाः। तां० १४ । 81३०॥ किंछन्दसश्छन्दोमा इति पुरुषश्छन्दस इति ब्रूयात् । तां० १४ । ५।२६ ॥ १४ । ११ । ३५ ॥ १५ ॥ ५ ॥ ३२॥ किंछन्दसश्छन्दोमा इत्येतव्छन्दसो यदेता अक्षरपङ्गय इति ब्रूयात् । तां० १४ । ११ । ५॥ १५॥ ५॥५॥ तम इव वा एतान्यहानि यच्छन्दोमास्तेभ्य एतेन ( भासेन ) साना विवासयति । तां० १४ । ११ । १५ ॥ नाथविन्दून्येतान्यहानि यत् छन्दोमा नाथमेवैतैर्दिवन्दते । ता० १४ । ११ । २३॥ उग्रगाधमिव वा एतद्यच्छन्दोमास्तद्यथाद उग्रगाधे व्यतिषज्य गाहन्त एवमेवैतद्रूपे व्यतिषजति छन्दोमानामसंव्याथाय । तांक १४।८।४, ८ ॥ १५ । २।६,६॥ छन्दांस्येव छन्दोमानामायतनम् । तां० १०। १ । १६ ॥ अथ यच्छन्दोमानुपयन्ति । इमानेव लोकान्देवता यजन्ते । श० १२ । १।३।१६ ॥ अयं (भू-)लोकः प्रथमश्छन्दोमो ऽन्तरिक्षलोको द्वितीयो ऽसौ (-)लोक उत्तमः ।
कौ० २६ ॥ ११ ॥ छाया मृत्युर्वं तमश्लाया। ऐ०७॥ १२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org