________________
[ छन्दोमाः
( १७४ )
कंदांसि छन्दोभिर्वै देवा श्रादित्य१७ स्वर्ग लोकमहरन् । तां० १२ ।
१० ॥ ६ ॥
छन्दोभिर्हि स्वर्ग लोकं गच्छन्ति । श० ६ । ५ । ४ । ७ ॥ प्राजापतेर्वा एतान्यंगानि यच्छन्दांसि । ऐ०२ । १८ ॥
यानि क्षुद्राणि छन्दासि तानि मरुताम् । तां० १७ ।
""
34
31
39
""
"
ܕ
बृहती वाव छन्दसां स्वराट् । तां० १० | ३ |८ ॥
स्वाराज्यं छन्दसां बृहती । त० ६४ । ६ । ३॥
श्रीर्वे यशश्छन्दसां बृहती । ऐ०१ । ५ ॥
1
छन्दांसि सावित्री । गो० पू० १ । ३३ ॥ जै० उ० ४६२७|७|| पञ्चच्छन्दांसि रात्रौ शंसत्यनुष्टुभं गायत्रीमुष्णिहं त्रिष्टुभं जगतीमित्येतानि वै गत्रिच्छन्दांसि । कौ० ३० १.११ ॥ छन्दोमा ( स्तोमविशेषाः ) तद्यच्छन्दोभिर्मितास्तस्माच्छन्दोमाः । कौ०
1
"
""
"
"
१ ३ ॥
एकाक्षरं वै देवानामवमं छन्द श्रासीत्सप्ताक्षरं परमन्नधाक्षरमसुराणामवमं छन्द आसीत् पञ्चदशाक्षरं परमम् । तां० १२ । १३ । २७ ॥ छन्दासि समिद्धानि देवेभ्यो यज्ञं वहन्ति । श० १ । ३ । ४ । ६ ॥
हिरण्ययीमिति हिरण्मयी होषा वा छन्दोमयी । श०६।३। १ ४१ ॥
हिरण्यममृतानि छन्दा १०सि : २० ६ । ३ । १ । ४२ ॥ छन्दासि वै लोमानि । श० ६ । ४ । १ । ६ ॥ ६। ७ । १ । ६ ॥ ६ | ३ | ४ । १० ॥
""
११
دو
14
Jain Education International
२६ ॥ ७ ॥
श्रस्तोमा वा एते य छन्दोमाः । तां० ३ | ही ३ ॥ पशवो हि छन्दोमाः । त ० ० । १ । २१ ॥ पशवश्छन्दोमाः । ऐ० ५ । १६, १७, १८, १६ ॥ तां० १४ । ७ । ६ ॥
पशवो वै छन्दोमाः । कौ० २६, ६, १२, १६, १७ ॥ ० ३ । ८ । २ ॥
For Private & Personal Use Only
www.jainelibrary.org