________________
(१३) तनूनप्ता शाक ज्यातिष्टोमा य? तज्ज्योतिरभवत्सत् ज्योतिषो ज्योतिष्टम् (ज्योतिः=
ज्योतिष्टोमा )। तां० १६ । १।१ ॥ तस्माद्यो विराज स्तोमः सम्पद्यते तं ज्योतिष्टोमो ऽग्निष्टोम इत्याचक्षते । तां १०।२।२॥ एष वाव प्रथमो यज्ञानां य एतेनानिष्वाथान्येन यजते कर्तपत्मेष तजीयते वा प्रवा मीयते। ता० १६॥ १ ॥२॥ स्वा .पा एते स्तोमा यत् ज्योतिर्भवति (ज्योतिःज्योतिष्टोमः ) ज्योतिरेषास्मै ( यजमानाय ) स पुरस्ता
सरति । तां० १६ । ३ । ७ ॥ ज्योतिष्मन्तः पन्थान: देवयाना धै ज्योतिष्मन्तः पन्थानाऐ०३।३८ ॥
तण्डुलाः वसूनां वा एतद्रूपम् । यत्तण्डुलाः। ते० ३।४।३॥ ततुरिः उपहतेडा ततुरिरिति । तदेनां प्रत्यक्षमुपह्वयते ततुरिरिति
सर्वोषा पाप्मानं तरति तस्मादाह ततुरिरिति । श०१।
।१।२२॥ तथा तथेति वायुः पवते । जै० उ०३।६।२॥ तनुः ( यजु० १२ । १०५ ॥ १३॥४७॥) आत्मा वै तनूः । श०६।७।
२।६॥७।३।१ । २३ ॥७।५।२।३२ ॥ सनूनपाच्छाकर: यो वाऽ अयं (वायुः) पषते एष तनूनपाच्छाकर सो
ऽयं प्रजानामुपद्रष्टा प्रविष्टस्ताविमो प्राणोदानी। श०
३।४।२।५॥ सनूनपात् प्राणो वै तनूनपात् स हि सन्वः पाति । ऐ०२॥४॥
प्रीमो वै तनूनपाद प्रीष्मो खासा प्रजानां तनूस्तपति । २०
१।५।३।१०॥ , तनूनपातं यजति प्रीष्ममेव प्रीष्मो हि तन्वं वपति । की०
३।४॥
, रेतो वै तनूनपात् । २०१।५।४।२॥ तनूनप्ता शाकरः यो वा अयं (वायुः) पषतऽ एष तनूनमा शाकरः।
२०३।४।२।११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org