________________
( १७१ )
चित्य: चेतव्यो ह्यासीत्तस्माश्चित्यः । श० ६ । १ । २ । १६ ॥
35
चेतव्यो हास्य भवति तस्माद्वेव चित्यः । श० ६ । १ । २ । १६॥ चित्रम् सर्वाणि हि चित्राण्यग्निः । श०७ । ४ । १ । २४ ॥ चित्रा (नक्षत्रम् ) ते ह देवाः समेत्योचुः । चित्रं वाऽ अभूम यऽ इयतः सपत्नानधिष्प्रेति तद्वै वित्रायै चित्रात्वं चित्रं ह भवति हन्ति सपत्नान्हन्ति द्विषन्तं भ्रातृव्यं य एवं विद्वाँश्चित्रायामाधत्ते तस्मादेतत्क्षत्रिय एव नक्षत्रमुपेर्लेजिघांसती ह्येष सपत्नान्वीव जिगीषते । श०२।१।२ । १७ ॥ चित्रा शिरः ( नक्षत्रियस्य प्रजापतेः ) । तै० | १ |
५।२।२ ॥
इन्द्रस्य चित्रा ( ''इन्द्रः = त्वष्टा" इति सायणः - - तै० १ । ५ । १ । ५ भाष्ये ) । तै० १ । ५ । १ । ३ ॥ त्वष्टा नक्षत्रमभ्येति चित्राम् । तै० ३ । १ । १ । ६ ॥ चक्षुर्वा एतत्संवत्सरस्य यच्चित्रापूर्णमासः । तां० ५ । ६ । ११ ॥
चित्रावसुः रात्रिर्वै चित्रावसुः सा हीय संगृह्येव चित्राणि वसति ।
39
"
35
99
श०२।३।४ । २२ ॥
चूड यदु वा अतिरिक्तं चूडः सः । श० ८ । ६ । १ । १४ ॥ चकितानः ( यजु० १५/४१ ) " सत्पतिश्चेकितानः " इत्येतं शब्दं पश्यत ॥ चैत्ररथ द्विरात्र: एतेन वै चित्ररथं कापेया श्रयाजय स्तमेकाकिनमनाद्यस्याध्यक्षमकुर्व्वस्तस्मश्चित्ररथीनामेकः क्षत्रपतिर्जा
च्यावनम् ]
यते तुलम् इव द्वितीयः । तां० २० । १२ ।५ ॥ च्यवनः व्यवनो वै दाधीचो ऽश्विनोः प्रिय आसीत्सो ऽजीर्य्यमेतेन ( बीजेन ) साम्नाप्सु व्यैकयतान्तं पुनर्युधानमकुरुताम् । तां १४ । ६ । १० ॥
सा ( सुकन्या ) होवाच । हे ऽश्विनौ ) पति ( च्यवनं ) नु मे पुनर्भुवाणं कुरुतम् । श० ४ । १ । ५ । ११ ॥
व्यावनम् ( साम ) एभ्यो वै लोकेभ्यो वृष्टिरपाक्रामत्तां प्रजापतिश्च्यावनेमाच्यावयद्यदुष्यावयसकरूयावनस्य व्यावनत्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org