________________
[छन्दांसि
( १७२) उच्यावयति वृष्टिऽच्यावनेन तुष्टुवानः। तां० १३ ।
च्यावनम् (साम ) प्रजापति च्यावनं प्रजायते बदुर्भवति च्यावनेन
तुष्टुवानः । तां०१३।५।१२ ॥ , प्रजापतिः च्यावनम् । तां० १६ । ३।६॥
(छ) छदिश्छन्दः (यजु० १४ । ६) अतिच्छन्दा वै छदिश्छन्दः सा हि
सर्वाणि छन्दासि छादयति । श० ८।२।४।५॥ " (यजु०१५। ५) अन्तरिक्षं वै छदिश्छन्दः । श०८।५।
छन्दस्यम् अनंया एकञ्छन्दस्यमभोकं भूतेभ्यश्छदयति । मं०२।
छन्दांसि छन्दांसि छन्दयतीति वा । दे०३।१६॥ , तान्यस्मै ( प्रजापतये) अच्छदयंस्तानि यदस्माऽ अच्छ
दयंस्तस्माच्छंदासि । श० ।५।२।१॥ ( देवाः ) तं ( सोमं) छन्दोभिरसुवन्त तच्छन्दसां छन्दस्त्वम् । तै०२।२।।७॥ न वा एकेनाक्षरेण छन्दांसि वियंति न द्वाभ्याम् । ऐ०१६॥ २॥३७॥ नातराच्छन्दो व्यत्येकस्मान द्वाभ्यां न स्तोत्रियया स्तोमः । श०१२।२।३।३॥ न होनाक्षरेणान्यच्छन्दो भवति नो द्वाभ्याम् । कौ० २७११॥ छन्दाति वा अस्य सप्त धाम प्रियाणि (यजु० १७ । ७६) श०६।२।३।४४॥ सप्त वै छन्दांसि । कौ०१४।५॥ १७ ॥२॥
सप्त छन्दासि । श०९।५।।८॥ , छन्दासि वै हारियोजना (ग्रहः)। श० ४।४।३।२॥
छन्दासि वै संवेश उपवेशः। तै० १।४।६।४॥ , छन्दासि व्रजो गोस्थानः। तै०३।२।६।३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org