________________
[चित्पतिः
(१७०) सन्धिषु प्रयुज्यन्त ऋतुसन्धिषु वै व्याधिर्जायते । गो०
उ०१।१४॥ चातुर्मास्यानि विराजो वा एषा विक्रान्तिर्यचातुर्मास्यानि। तै० १ ।
४।६।५॥ स वा एष प्रजापतिश्चतुर्विशो यचातुर्मास्यानि । गो० उ०१॥२६॥ उत्सनयज्ञ इव वाऽ एष यश्चातुर्मास्यानि । श०२।५। २॥४८॥२।६।२।१६ ॥ चातुर्मास्थानि पञ्चहोतुः (निदानम् )। तै० २।२।११६॥
व चातुर्मास्यानि । गो० उ०१।२६॥ अज्ञय्यर्थ ह वै सुकृतं चातुर्मास्ययाजिनो भवति । श०२।६।३।१॥ स परममेव स्थानं परमां गतिं गच्छति चातुर्मास्ययाजी। श०२।६।४। । देवानां वा एष आनीतो यश्चातुर्मास्ययाजी । तै० १।
५।६।७॥ चास्वाल: अग्निरेष यश्चात्वालः। श० ७१।२३६॥हा॥१९४२॥
, एष वाव स समुद्रः। यश्चात्वालः । ते०१।५।१०।१॥ चिकित्वान ( यजु०११। ३५) चिकित्वानिति विद्वानित्येतत् । श०६।
४।२।६॥ चितिः यह तयमाना अपश्यंस्तस्माश्चितयः । श०६।२।२।६॥ ,, तद्यत्पञ्च चितीश्चिनोत्येताभिरेवैनं तत्तनूभिश्चिनोति यश्चि.
नोति तस्माश्चितयः। श०६।१२।१७ ॥ , पञ्च ोते ऽनयो यदेताश्चितयः। श०६।२।१।१६॥ , पञ्च तन्वो व्यन सन्त लोम त्वङ् मा समस्थि मजा ता
एवैताः पञ्च चितयः । श० ६।१।२।१७॥ , ऋतवो हैते यदेताश्चितयः। श० ६।२।१।३६ ॥ , सप्तयोनी ( यजु० १७। ७६) इति चितीरेतदाह । श०६।२।
३।४४॥ चित्पतिः प्रजापतिः चित्पतिः । श०३।१।३।२२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org