________________
( १६६) चातुर्मास्यानि । चन्द्रमाः अमावास्यायां सः (चन्द्रमाः ) अस्य (सूर्यस्य ) व्यावं
(=विवृतं मुखमिति सायण) आपद्यते । (सूर्यः) तं (चन्द्रमसं) प्रसित्वोदेति । स ( चन्द्रमाः) न पुरस्तान
पश्चाहरशे। श०१।६।४।१८-१९॥ ,, चन्द्रमा वा अमावास्यायामादित्यमनुप्रविशति । ऐ० - २८॥
अथेष चन्द्रमा दक्षिणेनैति । १० २।४ ॥ तस्मादिमौ सूर्याचन्द्रमसौ प्रत्यञ्चौ यन्तौ सर्व एष पश्यति ।
श०४।२।१।१८॥ , चन्द्रमा मनुष्यलोकः । जै० उ०३।१३ । १२ ॥ , वाग्ध चन्द्रमा भूत्वोपरिष्टात्तस्थौ । श० -।१।२।७॥
वागिति चन्द्रमाः । जै० उ० ३।१३।१२॥
हन्तेति चन्द्रमा प्रोमित्यादित्यः । जै० उ०३।६।२॥ , चन्द्रमा चै हिकारः । जै. उ० १.३॥४॥ , चन्द्रमा एष विकारः। जै० उ०१।३३।५॥
चन्द्रमाः प्रतिहारः । जै० उ०१। ३६ ॥ ९ ॥ ॥ चन्द्रमा के यज्ञायशियं यो हि कश्च यज्ञं संतिष्ठत एतमेव
तस्याहुतीना रसोऽप्येति तद्यदेतं यशोयशो ऽप्येति तस्मा
चन्द्रमा यज्ञायशियम् । श०६।१।२।३६ ॥ , चन्द्रमा वै भर्गः । जै० उ०४।२८॥२॥ , वायुरोपश्चन्द्रमा इत्येते भृगवः । गो०पू०२१- (8)॥ , वृधैि पृष्ठा चन्द्रमसमनुप्रविशति । ऐ० ८ ॥२८॥ , चन्द्रमा एव सर्वम् ।गो० पु०५। १५ ॥ चरणम् चतुरेव चरखं चक्षुषा ह्ययमात्मा घरति । श० १०॥३॥५७॥ " आदित्य एव चरणं यदा होवैष उदेत्यथेद सर्व चरति ।
२०१०।३।५।३॥ चरन् वायुर्वं चरन् । तै०३।६।४।१॥ चरः मोदनो हिचरुः। श०४।४।२।१॥ चातुर्मास्यानि भैषज्ययक्षा वा एते यश्चातुर्मास्यानि तस्मातुसंधिषु
. प्रयुज्यन्त ऋतुसंधिषु हि व्याधिर्जायते। फौ०५।१॥ , भयो भैषज्ययक्षा का एते यचातुर्मास्यानि । तस्मातु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org