________________
[चन्द्रमाः
( १६८) चन्द्रमाः अन्नमु चन्द्रमाः। श०।३।३।११।। ,, मनमुवै चन्द्रमाः।जै० उ०१।३।४॥ , तस्य (अर्कस्य सूर्यस्य) एतदनं क्यमेष चद्रमास्तदर्य
यजुष्टः । श०१०।४।१।२२ ॥ चन्द्रमा खेतस्यान्नं य एष (सूर्यः) तपति । श०४।६।
७॥१२॥ , चन्द्रमा वै प्राणः। जै० उ०४।२२ ॥११॥
असौ वै चन्द्रः प्रजापतिः। श०६।३।२।१६ ॥ प्रजापति चन्द्रमाः। श०६।१।३ । १६ ॥ चन्द्रमा वै धाता । ष०४।६॥ चन्द्रमा एव धाता च विधाता च । गो० उ०१।१०॥ चन्द्रमा वै ब्रह्म । ऐ०२॥४१॥ चन्द्रमा वै ब्रह्मा । श०१२।१।१।२॥ गो० पू०३ । २४ ॥ चन्द्रमा ब्रह्मा (आसीत्)। गो०पू०१।१३॥ चन्द्रमा वै ब्रह्माऽधिदैवं मनो ध्यात्मम् । गो० पू०४॥२॥ चन्द्रमा वै ब्रह्मा कृष्णः ( यजु० २३ । १३) । श० १३।२।। ७॥७॥ यददश्चन्द्रमसि कृष्णं पृथिव्या हदय धितम् । मं०१। ५॥१३॥ स यदस्यै पृथिव्याः अनामृतं देवयजनमासीत्तचन्द्रमसि
न्यदधत तदेतश्चन्द्रमसि कृष्णम् । श०१।२।५ । १८ ॥ , यदस्याः (पृथिव्याः) यहीयमासीत्तदमुज्यां (विधि) अदधात् ।
तददश्चन्द्रमसि कृष्णम् । तै०१।१।३।३॥ एतद्वा इयम् (भूमिः) अमुष्यां (दिवि) देवयजनमदधायदेतब. न्द्रमसि कृष्णमिव । ऐ०४।२७ ॥ , चन्द्रमा एव (संवत्सरस्य) द्वारपिधानः । श० ११।१।
" रात्रि चन्द्रमा श०१२।४।४.७॥ , चन्द्रमा उदानः जै० उ०४।२२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org