________________
[प्रावाणः
(१५८) गह: ते (देवाः) सोममन्वविन्दन् । तमनन् । तस्य यथाभिज्ञायं त
नूर्व्यगृह्णत । ते ग्रहा अभवन् । तनहानां ग्रहत्वम् । तै० १॥३॥१॥२॥ ,, एष वै ग्रहः । य एष (सूर्यः) तपति येनेमाः सर्वाः प्रजा गृही.
ताः।श०४।६।५।१॥ अष्टौ ग्रहाः (प्राणः, जिह्वा, वाक्, चतुः, श्रोत्रम्, मनः, हस्तौ,
त्वक् )। श०१४।६।२।१॥ ,, प्राणा वै ग्रहाः । श०४।२।४।१३ ॥ ४।५।६।३॥ , अन्नमेव ग्रहः। अन्नेन हीद सवं गृहीतम् । श०४॥ ६ ॥४॥ ,, नामैव ग्रहः। नाम्ना हीद सर्व गृहीतम् । श०४ ६।५।३॥ , वागेव ग्रहः । वाचाहीद सर्व गृहोतम् । श०४।६।५।२॥ ,, अङ्गानि वै ग्रहाः । श०४।५ ।११ ॥ , साम ग्रहः । श० ४।२।३१७॥ प्रामणी: वैश्यो वै ग्रामणीः । श० ५।३।१।६॥ प्रावस्तोत्रीया मनो वै प्रावस्तोत्रीया । ऐ०६।२॥ प्रावाण: ( यजु०३८ । १५) प्राणाचे प्रावाणः। श०१४ ॥२॥२॥३३॥
वज्रो वै ग्रावा । श० ११ । ५।६।७॥ पशवो वै ग्रावाणः । तां०६।६।१३॥ विडै ग्रावानः । तां०६ । ६।१॥ विशो ग्रावाणः। श०३।६।३।३॥ जागता वै प्रावाणः । कौ० २६ । १॥ बाहता ग्रावाणः । श०१२।।२॥१४॥ मारुता (=मरुद्देवत्याः)वै प्रावाणः तां०६।।१४॥ विद्वासो हि ग्रावाणः । श०३।६। ३।१४॥ यदि ग्रावापिशोर्यते पशुभिर्यजमानो व्य. ध्यते । तां०६।६।१३॥ यं द्विष्याद्विमुखान् ग्रान्नः कृत्वेदमहममुष्यायणममुष्याः पुत्रममुष्या विशो ऽमुष्मादन्नाधानिकहामीति निकहेविश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org