________________
श्रीवा: ग्रीवा उष्णिहः । श० ८ । ६ । २ । ११ ॥
, उष्णिक् छन्दः सविता देवता श्रीवाः । श० १० । ३ । २ । २ ॥
( यशस्य ) श्रीवा उपसदः । ऐ० १ । २५ ॥
ग्रीवा वै यज्ञस्योपसदः । श० ३ | ४ | ४ | १॥
श्रीषाः पञ्चदशः । चतुर्दश वा एतासां करुकराणि वीय्यं पञ्चदशं तस्मादेताभिररावीभिः सतीभिर्गुरुं भारं हरति । श० १२ । २ । ४ । १० ॥
प्रीयाः पञ्चदशश्चतुर्दश ह्येवैतस्यां करूकराणि भवन्ति वीर्यं पञ्चदशम् । तस्मादाभिररावीभिः सतीभिर्गुरु भारं हरति । गो० पू० ५ । ३ ॥
ग्रीष्मः (ऋतुः) एतौ ( शुक्रश्च शुचिश्च ) एव प्रैष्मी ( मासौ ) ल यदेतयोर्बलिष्ठं तपति तेनो हैतौ शुक्रश्च शुचिश्च । श०
"
"
29
"
""
55
"
"
.
"
"
"
( १५६ )
ग्रीष्मः ]
एवैनमन्नाद्यन्निरूहति । तां० ६ | ६ | २ ॥
४ । ३ । १ । १५ ॥
तस्य ( वायोः ) रथस्वनश्च रथेचित्रश्च ( यजु० १५ । १५ ) सेनानीग्रामण्याविति श्रेष्मौ तावृतू । श० ८ । ६ । १ । १७ ॥
I
अनिरुक्त ऋतूनां ग्रीष्मः | जै० उ० १ । ३५ । ३ ॥ यत्स्तनयति तद् ग्रीष्मस्य ( रूपम् ) । श० २२|३|८|| ग्रीष्म एव महः । गो० पू० ५ । १५ ॥
ग्रीष्मेण देवा ऋतुना रुद्राः पञ्चदशे यशसा बलम् । हविरिन्द्रे वयो दधुः
१६ । १ ॥
तस्मात्क्षत्रियो ग्रीष्मः श्रदधीत क्षत्रं हि ग्रीष्मः ।
स्तुतम् | बृहता
। तै० २ । ६ ।
श० २ । १ । ३ । ५ ॥
ग्रीष्मो वै राजन्यस्यर्तुः । तै० १ । १ । २ । ७ ॥
Jain Education International
( राजन्यस्य ) ग्रीष्म ऋतुः । तां० ६ । ११६ ॥
ग्रीष्मः ( संवत्सरस्य ) दक्षिणः पक्षः । तै० ३ । ११ ।
१० ॥३॥
For Private & Personal Use Only
www.jainelibrary.org