________________
( १५७)
ग्रहः ] गौरीवितम् (साम) अतिरिक्तं गौरीवितम् । ता० १८।६।१६॥
अतिरिक्तं वै गौरिवीतम् । तै० ११४।५।२॥ देवा वै वाचं व्यभजन्त तस्याः (घाचः) यो रसोऽत्यरिच्यत तगौरीवितमभवत् । तां ५।७।१॥ ब्रह्म यद्देदाव्यकुवत ततो यदतिरिच्यत तद्गौरीवितमभवत् । तां०६।२३॥ प्रव इन्द्राय मादनमिति गौरीवितम् । तां० ६॥ २॥२॥ वृषा वा एतद्वाजिसाम ( गौरीवितम् )। वृषभो रेतोधा अध स्तुवन्ति श्वः प्रजायते । तां०११॥५॥ १६॥ एतद्वै यज्ञस्य श्वस्तनं यद्गौरीवितम् । तां०५७।५॥ १५।४।७॥
तेजो वै ब्रह्मवर्चसं गौरीवीतम् । ऐ० ४॥२॥ गौषूक्तम् (साम ) गौषक्तिश्चाश्वसूक्तिश्च बहु प्रतिगृह्य गरगिरावमन्येतां
ताप्ते सामनी अपश्यतां ताभ्यां गरभिरघ्नाताम् ।
तां०१६।४।१०॥ ग्नाः छन्दा७सि वै ग्नाश्छन्दोभिर्हि स्वर्ग लोकं गच्छन्ति । श०६।
५।४।७॥ प्रन्थिः वरुण्यो वै प्रन्थिः । श०१।३।१।१६ ॥
, घरुण्यो हि प्रन्थिः । श०५।२।५।१७॥ गृहः यद् गृह्णाति तस्माद्रहः । श०१०।१।१।५॥ ,, अथ ग्रहाम्गृह्णाति । श०४।५।६।३॥ , तं (सोम) अनन् । तस्य यशो व्यगृह्णत । ते ग्रहा अभवन् । त
हाणां प्रहत्वम् । तै० २।२।।६॥ , तवदेनं पायंगृह्णत तस्माद्रहा नाम । श०४।१।३॥५॥ ,, (प्रजापतिः) तौ ( दर्शपूर्णमासौ) प्रहेणागृह्णात् । तदहस्य प्रह
स्वम् । तै० २।२।२।१॥ , यद्वित्तं (यज्ञ) ग्रहैय॑गृह्णत तद्हाणां ग्रहत्वम् । ऐ० ३।६॥ , सान् पुरस्तात् पवित्रस्य व्यगृह्णात् ते पहा प्रभवन् । तबहाणा
प्रहत्वम् । तै०१।४।१।१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org