________________
[ गौरीवितम्
( १५६) गौः नो हान्ते गार्नग्नः स्यात् । वेद ह गौरहमस्य त्वचं बिभर्मीति सा
विभ्यती त्रसति त्वचं मऽ प्रादास्यतऽ इति तस्मादु गावः सु. वाससमुपैव निश्रयन्ते । श०३।१।२।१७॥ सा या बभूः पिङ्गाक्षी ( गौः ) । सा सोमक्रयण्यथ या रोहिणी सा वानी यामिद राजा संग्राम जित्वोदाकुरुते ऽथ या रोहिणी श्येताक्षी सा पितृदेवत्या यामिदं पितृभ्यो प्रन्ति । श०
३।३।१।१४॥ , षट्त्रिंशदवदाना गौः । गो० पू० ३११८॥४॥१२॥ , तस्मादु संवत्सरऽ एव स्त्री वा गौर्षा वडवा वा पिजायते । श.
११।१।६।२॥ ,, आग्रयणपात्रमुक्थ्यपात्रमादित्यपात्रमेतान्येषानु गावः प्रजा
यन्ते । श० ४।५।५। । , गां चाजं च दक्षिणत एतस्यां तहिश्येतौ पशू दधाति तस्मादे.
तस्यां दिश्येतौ पशू भूयिष्ठौ । श०७।५।२।१६ ॥ (धेनुशन्द
मपि पश्यत) गौः (एकाहः) यद्वै तदेवा असुरानेभ्यो लोकेभ्यो गोषय ( गुप्तां.
स्तिरोहितान् कुर्वनिति सायणः)स्तगोर्गोत्वम् । तां० १६।२।३॥ गवा वै देवा असुरानेभ्यो लोकेभ्यो ऽनुदन्तैभ्यो लोकेभ्यो
भ्रातृव्यन्नुदते य एवं वेद । तां०१६।२।२॥ गौवम् ( साम ) अग्निरकामयतान्नादः स्यामिति स तपोऽतप्यत
स एतद्गौशवमपश्यत्तेनानादो ऽभवद्यदन्नं वित्वा (वित्त्वा) गई पदगङ्गयत्तगौङ्गवस्य गौङ्गयत्वम् । ता० १४।३।१६॥
अन्नाद्यस्यावरुध्यै गौङ्गवं क्रियते । तां०१४।३।१६॥ गौतमम् (साम) स्वर्गाल्लोकान च्यवते (गौतमेन साना) तुष्टुवानः।
तां० ११ । ५॥ २२॥ गौरीवितम् (साम) गौरीवितिः (ऋषिविशेषः) वा एतच्छाक्तयो ब्रह्मणो
ऽतिरिक्तमपश्यत्तद् गौरीवितमभवत् । तां० ११।५। १४॥ १२ । १३ । १०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org