________________
(१५५) गौः विराजो वा एतद्रपं यद्गौः। तां०४।६।३॥ , गौर्वे सार्पराज्ञी । कौ० २७॥ ४ ॥ ,, साहस्रो वाऽ एष शतधार उत्सः (यजु०१३ । ४९) यगौः । श०
७।५।२।३४॥ , स हैष सोमो ऽजस्रो ( यजु०१३ । ४३) यद्गौः। श०७।५।
२।१९॥ , गौर्वे नचः । तै० ३ । ३।५ ॥४॥ ,, गौहिं देवानां मनोता । ऐ०२।१० ॥ ,, गौर्व देवानां मनोता। कौ०१०।६॥ , वैश्वदेवी वै गौः । गो० उ० ३ । १६ ॥ ,, माता रुद्राणां दुहिता वसूना, स्वसादित्यानाममृतस्य नाभिः।
प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट । म०२।
८।१५ ॥ , यदौस्तेन रौद्री । श०५।२।४।१३॥ ,, रौद्री गोः। तै०२।२।५।२॥ ,, आग्नेयो वै गौः । श०७।५।२।१६॥ , गौर्वाऽ इदछ सर्व विभर्ति । श०३।१।२:१४॥ महांस्त्वेव गोहिमेत्यध्वर्युः (आह) ॥ गोर्वे प्रतिधुक् । तस्यै शृतं तस्यै शरस्तस्यै दधि तस्यै मस्तु तस्याऽ पातञ्चनं तस्यै नवनीतं तस्यै घृतं तस्याऽ आमिक्षा तस्यै घाजिनम् । श०३ । ३
३॥२॥ , मनुष्याणा घेतासु (गोषु क्षीरदध्यादिविषयाः) कामाः
प्रविष्टाः । श०२।३।४। ३४॥ ,, सर्वस्य वै गावः प्रेमाणं सर्वस्य चारुतां गताः । ऐ०४।१७॥ , अपशवो वा एते । यदजावयश्चारण्याश्च । एते वै सर्वे
पशवः । यद्व्या इति । तै०३।६।६।२॥ ,, नेते सर्वे पशवो यदजावयश्चारण्याश्चैते वै सर्वे पशवो यदव्या
इति । श. १३।३।२॥३॥ ,, तस्मादादुर्गाव: पुरुषस्थ रूपमिति । श० १२।६।१।४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org