________________
[गौः
(१५४) गोपाः (ऋ५२।६ । २) अग्निर्वे देवानां गोपाः(= गोप्ता)। ऐ०१ ॥ २८॥ गोमृगः पशवो वै गोमृगः । तै०३।६।११।३॥ गोटोमातिरात्रः (क्रतुः) गवा ( गोष्टोमातिरात्रेण) वै देवा असुरानेभ्यो
लोकेभ्योनुदन्त । तां०२०। ७।१॥ गोसवः (क्रतुः) अथैष गोसवः स्वाराज्यो यज्ञः ! तां० १६।१३।१॥ गौः इमे वै लोका गौर्यद्धि किं च गच्छतीमांस्तल्लोकान् गच्छति ।
६।१।२।३४॥ , इमे लोका गौः। श०६।५।२।१७॥ , अयम्मध्यमो (लोकः अन्तरिक्षम्) गौः । ता० ४॥ १७ ॥ ,, अन्तरिक्षं गौः। ऐ०४।१५॥ " गावो वा आदित्याः। ऐ०४।१७ ॥ , अन्नमु गौः। श०७।५।२।१९ ॥ , अन्नं वै गौः। ते० ३१९ । ८।३॥ ,, अन्नहि गौः। श०४।३।४।२५॥ जै० उ०३।३।१३॥ , यशो ोवेयं ( गौः) नो छुते गोर्यज्ञस्तायते इन ह्येवेयं (गौः)
यदि किं चानं गौरव तदिति । श०२।२।४।१३॥ , यज्ञो वै गौः। ते० ३।९।८।॥ ,, (प्रजापतिः)प्राणानाम् (निरमिमीत)। श०७।५।२।६॥ ,, प्राणी हि गौः। श०४।३।४।२५॥ , इन्दियं वै वीर्य गावः । श०५।४।३।१०॥ , मुखादेवास्य बलमत्रवत् । स गौः पशुरभवषभः । श० १२।
७॥१॥४॥ , इडे रन्ते हव्ये काम्ये चन्द्रे ज्योते ऽदिति सरस्वति महि विश्रुति ।
एता तेऽन्ये (देवत्रा) नामानि । श०४।५।८।१०॥ , इडा हि गौः । ।०२।३।४।३४ ॥१४।२।११७॥ , सरस्वती (यजु०३८॥ २) हि गौः । श० १४।२।१।७॥ , मह्य इति हवाऽ एतासामेक नाम यद्वाम् । श०१।२।१।
२२॥३।१।३।६॥ " या गोः सा सिनीवाली सो एव जगती। ऐ०३।४८ ॥ " विराड् (यजु०१३ ४३) वै गौः । श० ७।५।२।१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org