________________
( १५३ )
गोपाः ]
गृहपतिः वायुर्गृहपतिरिति हैक श्राहुः सोऽन्तरिक्षस्य लोकस्य गृहपतिः । ऐ० ५ | २५ ॥
गृहमेधीयः पुष्टिक वा एतद्यद् गृहमेधीयः । कौ० ५ ॥ ५ ॥ पुष्टिकर्म्म वै गृहमेधीयः । गो० उ० । १ । २३ ॥ गृहाः गृहा वै प्रतिष्ठा । श० १ । १ । १ । १९ ॥। ४ । १ । ७ ॥
""
" गृहा वै प्रतिष्ठा सूक्तम् । ऐ० ३ । २४ ॥
गृह वै सूक्तम् । गो० उ० ३ | २१; २२ ॥
""
ॐ गृहाः सूक्तम् । ऐ० ३ । २३ ॥
" गृहा वै दुर्याः । ऐ० १ | १३ || श० १ । १ । २ । २२ ।। ३ । ३ ।
४ । ३० ॥
ऋतवो गृहाः । ऐ० ५ । २५ ॥
"
गोऽयुषी ( स्तोमो ) अथ यङ्गोऽआयुषी उपयन्ति । मित्रावरुणावेव
""
"
د.
ܙܕ
""
""
१ । ९ । ३ । १६ ॥ २ ॥
""
गोजाः एष (सूर्य्यः) वै गोजाः । ऐ० ४ । २० ॥
गोधूमाः यत्पक्ष्मभ्यः ( तेजो ऽस्रवत् ) ते गांधूमाः ( अभवन् ) । श०
१२ । ७ । १ । २ ॥
सो ऽयं ( पुरुष ) अवगते वै पुरुषस्यौंधपीनां नेदिष्ठतमां गोधूमास्तेषां न त्वगस्ति । श०५ | २ | १|६॥
गोपा: (यजु० ३७ | १७) एष वै गोपा य एष ( सूर्यः ) तपत्येष द सर्व गोपायति । श० १४ । १ । ४ । ६ ॥ प्राणो ये गोपाः । स हीदं सर्वमनिपद्यमानो गोपायति । जै० उ० ३ | ३७ ॥ २ ॥ (०१ । ८९ । १ ॥ ) इन्द्रो वै गोपाः । fo ६ । १० ॥ गो० उ० २ । २० ॥
देवते यजन्ते । श० १२ । १ । ३ । १६ ।। प्राणापानौ वे गोआयुषी । कौ० २६ । २ ॥ द्यावापृथिवी वै गोआयुषी । कौ० २६ । २ ॥ अहोरात्रे वै मोआयुषी । कौ० २६ । २ ॥
यदेवेदं द्वितीयमहर्यश्व तृतीयमेते वा उ गोआयुषी । कौ० २६ । २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org