________________
[गृहपतिः
(१५२ ) गार्हपत्या चितिः योनि गार्हपत्या चितिः। श०७।१।१।८॥८।
६।३। । गिरश्छन्दः (यजु० १५। ५) अन्नं वै गिरश्छन्दः। श०८।५।२।५॥ गिरिः तस्य (वृत्रस्य ) एतच्छरीरं यद्रियो यदश्मानः । श० ३।४।
३॥ १३ ॥३।३।४।२॥४।२।५।१५ ॥ गिर्वा इन्द्रो वै गिर्वा । श०३।६।१ । २४ ॥ गीः (यजु० १२ । ६८) वाग्वै गीः। श०७।२।२।५॥ ,, विशो गिरः। श० ३।६।१ । २४॥ गुग्गुलु तस्य (अग्नेः) यन्मार्थसमासीत्तद गुग्गुरुवभवत् । तां०
२४॥ १३ ॥ ५॥ ("गुल्गुलु" शब्दमपि पश्यत) गुदः प्राणो वै गुदः । श०३।८।४।३॥ गुग्गुलु मास हैवास्य (अग्नेः) गुल्गुलु । श० ३।५।२।१६॥
("गुग्गुलु" शब्दमपि पश्यत) गर्दः (सामविशेषः) गौपायनानां वै सत्रमासीनानां किरातकुल्यावसुर
माये अन्तःपरिध्यसून प्राकिरतान्ते ऽग्ने त्वन्नो अन्तम इत्यग्निमुपासीदछस्तेनासूनस्पृण्वस्तद्वाव ते तबकामयंत कामसनि साम गूईः काम
मेवैतेनावरुन्धे । तां०१३।१२।५॥ गृभीत: (यजु० १७ ॥ ५४) गृभीत इति धारित इत्येतत्। श०६।२।
३६॥ गृहपतिः असावेव गृहपतिर्यो ऽसौ (सूर्यः) तपत्येष (सूर्यः) हि
गृहाणां पतिस्तस्यर्तव एव गृहाः। कौ० २७ ॥ ५ ॥ , असौ वै गृहपतिर्यो ऽसौ (सूर्यः) तपत्येष (सूर्यः) पतिर्भ
तो गृहाः। ऐ० ५। २५॥ अयं वै (पृथिवी-)लोको गृहपतिः। श०१२। १।१।१॥ गो०पू०४।१॥ अथ यदग्निं गृहपतिमन्ततो यजति । कौ० ३॥8॥ अग्निहपतिरिति हैक बाहुः सोऽस्य लोकस्य (पृथिव्याः)
गृहपतिः । ऐ०५।२५॥ , तप आसीद् गृहपतिः। तै० ३ । १२ । ६।३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org