________________
(१४६)
गायत्री] गायत्री (छन्दः) यस्माद्वायत्रमुखः प्रथमः (त्रिरात्रः) तस्माद्वों
ऽग्निर्दीदाय । तां० १०॥ ५ ॥२॥ त्रिपदा गायत्री । तां० १०॥ ५॥४॥ ता वा एता गायत्र्यो यत्रिपदाः। ता० १६ । ११ ।
त्रिवृ? गायत्र्यास्तेजः। तां० १०॥५॥४॥ मष्टाक्षरा गायत्रो। ऐ०२।१७ ॥ ३ ॥१२॥ कौ० ४।२१६।४॥ तै० १।१।५।३॥ तां०६। ३।१३ ॥ जै० उ०१।१।८॥ गो० पू०४।२४॥ गो० उ०३।१०॥ अष्टाक्षरावै गायत्री। श०१।४।१।३६ ॥ नषादरा वै गायत्र्यष्टौ तानि यान्यन्वाह प्रणवो नवमः । श०३।४।१ । १५ ॥ चतुर्विशत्यतरा वें गायत्री । ऐ०३।३६॥ श० ३।५।१।१०॥ चतुर्षिशत्यक्षरा गायत्री कौ० १२॥ ३ ॥जै० उ० १।१७॥२॥ गायत्री वै प्राची दिक् । श०८।३।१।१२ ॥ प्राचीमारोह गायत्री त्वावतु रथन्तर साम त्रिवृ. स्तोमो वसन्त ऋतुर्ब्रह्म द्रविणम् । श० ५।४। १॥३॥ वसवस्त्वा पुरस्तादभिषिश्चन्तु गायत्रेण छन्दसा। तै०२।७।१५। ५॥ बसवरत्वा गायत्रेण छन्दसा संमृजन्तु । त० १। २॥७॥ घसवो गायत्री समभरन् । जै० उ०१।१८॥४॥ गायत्री वसूनां पत्नी । गो० उ०२॥६॥ गायत्रं साम । जै० उ०१।१।८॥ गायत्रं वै रथन्तरम् । ०५।१।१५॥ गायत्रं वै रथन्तरंगायत्रछन्दः। तां० १५॥ १०॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org