________________
[गायत्री
( १५०) गायत्री (छन्दः) गायत्री वै रथन्तरस्य योनिः। तां० १५ । १०। ५॥
या हि का च गायत्री सा रेवती। तां० १६।५।२७॥ गायत्री वै रेवती। तां०१६ । ५।१६ ॥ गायत्रः सप्तदशस्तोमः । तां०५।१।१५॥ गायत्रीमात्रो वै स्तोमः । कौ० १६ । गायत्रो मैत्रावरुणः । तां०५।१।१५ ॥ पूर्वाधों व यज्ञस्य गायत्री श०३।५।१।१०॥ ३।६।४।२०॥ यज्ञो वै गायत्री। श०४।२।४।२० ॥ गायत्रो यशः । गो० पू० ४ । २४॥ गायत्रं वै प्रातःसवनम् । ऐ०६। २,8॥ष०१। ४॥ तां०६।३।११॥ गायत्रम्प्रातस्सवनम् । जै० उ०४।२।२॥ गायत्रं हि प्रातःसवनम् । गो० उ०३।१६ ॥ गायत्रो वै पुरुषः। ऐ०४॥३॥ गायत्राः पशवः । तै०३।२।१।१॥ एतद्धि ( गायत्री-) छन्दः आशिष्ठम् । श० -। २३18॥ इमे वे लोका गायत्री। तां०१५। १०।। गायत्र्या वै देवा इमान् लोकान् व्याप्नुवन् ।तां०१६।
एषा वै गायत्री पक्षिणी चष्मती ज्योतिष्मती भास्वती यद द्वादशाहस्तस्य याषभितो ऽतिरात्री तौ पक्षी यावन्तराग्निष्टोमौते चक्षुषी येऽष्टौ मध्य उक्थ्याः स आत्मा। ऐ०४।२३ ॥ तकै कनिष्ठं छन्दः सद् गायत्रती प्रथमा छन्दसा युज्यते तदु तद्वीर्येणैव यच्छयेनो भूत्वा दिवः सोममाहरत् । श०१।।२।१०॥ यद्वायत्री श्वेनो भूत्वा दिवः सोममाहरसेन सा श्येनः । श०३।४।१।१२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org