________________
[गायत्री
( १४८ ) गायत्री (छन्दः) तेजो वै ब्रह्मवर्चसं गायत्री। ऐ०१।५, २८ ॥ गो.
उ०५॥५॥ तेजो ब्रह्मवर्चसं गायत्री । कौ० १७।२, ६॥ तां० १५।१८॥ तेजो वै गायत्री छन्दसाम् । तांक १५ । १०।६॥ तेजो वै गायत्री । गो००५॥३॥ तै०३।६।
तेजसा वै गायत्री प्रथम विरात्रं वाधार पदैद्वितीयमक्षरैस्तृतीयम् । तां० १०।५।३॥ ज्योतिर्वं गायत्री छन्दसाम् । तां० १३ । ७।२॥ ज्योतिर्वै गायत्री । कौ० १७॥६॥ दविद्युतती वै गायत्री। तां० १२।१।२॥ गायत्र्येव भर्गः। गो० पू०५। १५ ॥ एते वाव छन्दसां वीर्यवत्तमे यदायत्री च त्रिष्टुप या तां० २० । १६ । - ॥ घीयं वै गायत्री । तां०७।३।१३॥ वीर्य गायत्री श०१।३।५।४॥१।४।१।१७॥ यातयामान्यन्यानि छन्दास्ययातयामा गायत्री। तां०१३ । १०॥१॥ शिरो गायत्री। ष०२॥३॥ शिरो गायत्र्यः। श• ।६।२।३॥ गायत्रहि शिरः । श०।६।२।६॥ गायत्री छन्दो ऽग्निर्देवता शिरः। श० १० । ३ । २।१॥ मुखमेव गायत्री । कौ० ११ । २॥ मुखं गायत्री । तां. ७।३।७ ॥ १४।५।२८॥ १६ । ११ । ४॥ गायत्री छन्दसां (मुखम् )। तां०६।१।६॥ अग्निर्ह वाष राजन गायत्रीमुखम् । जै० उ० ४। F२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org