________________
(१४५)
गायत्रम् श०४।५।२।३॥ गर्भः यदा वै गर्भः समृदो भवत्यथ दशमास्यः । श०४।५।२।४॥ , षण्मास्या वा अन्तमा गर्भा जाता जीवन्ति । श० ।५।
, गर्भः समित् । श०६।६।२। १५ ॥ , संवत्सरो धाव गर्भाः पञ्चविएशः ( यजु०१४ । २३) तस्य
चतुर्विशतिरर्धमासाः संवत्सर एव गर्भाः पञ्चविशस्तधत्तमाह गर्भा इति संवत्सरोह त्रयोदशो मासो गर्भो भूत्व
तिन्प्रविशति । श०८।४।१ । १६ ॥ गवाशी: गवाशोजगती। तां० १२।१।२॥ गवंधुकाः यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत्तत एता ओषधयो
( गवेधुकाः ) जक्षिरे । श०१४ । १ ।२।१६ ॥ , यत्र वै सा देवता ( रुद्रः ) विसस्ताशयत्ततो गवेधुकाः
समभवन्त्स्वे नैवैनम् (रुद्रम्) एतद्भागेन स्वेन रसेन श्रीणाति
(यजमानः)। श०६।१।१।८॥ , रौद्रो गावेधुकश्वरः । श०५।२।४।११, १३ ॥ मातुः गातुं वित्त्वेति यज्ञं वित्त्वेत्येवैतदाह । श० १।६।२।२८॥
४।४।४।१३॥ गातुविदः गातुषिदो हि देवाः । श०४।४।४ । १३॥ गाथा यबह्मणः शमलमासीत् सा गाथा नाराशस्यभवत् । तै०१॥
३॥२॥६॥ , ओमित्युचः प्रतिगर एवं तथेति गाथाया प्रोमिति वै दैवं तथेति
मानुषम् । ऐ०७॥ १८ ॥ गानम् तस्मादु गायतां ना ऽश्नीयात् । मलेन होते जीवन्ति । जै० उ०
१।५७ । १ ॥ गायत्रपार्वम् (साम) महर्वा एतदलीयत तद्देवा गायत्रपान सम
तन्वस्तस्मादायत्रपार्श्वम् । तां० १४।६।
२६॥ गायत्रम् (सगम) तमेतदेव ( गायत्रं) साम गायनत्रायत । यद्रायन्नत्रायत
तद्वायत्रस्य गायत्रत्वम् । जै० उ० ३ । ३।४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org