________________
[गर्भः
गयः स यदाह गयो ऽसीति सोमं वा एतदाहैष ह वै चन्द्रमा भूत्वा
सवाल्लोकान्गच्छति तद्यद्गच्छति तस्माद्यस्सद्यस्य गयत्वम् ।
गो० पू० ५। १४ ॥ , प्राणा वै गया। श०१४। ८।१५। ७॥ गयरफान: प्रतरण: ( ऋ० १।६१ । १६) गयस्फानः प्रतरणः सुधीर
इति गवां नः स्फावयिता प्रतारयितैधीत्याह । ऐ०१॥
गतः पितृदेवत्यो वै गतः । श०५।२।१।७॥
, पुरुषो गर्तः । श०५।४।१।१५ ॥ गर्दभः तस्मात्स (गर्दभः) द्विरेता घाजी । ऐ०४।३॥ , अथ यदासाः पासव (1) पर्यशिष्यन्त । ततो गर्दभः सम
भवत्तस्माद्यत्र पामुलं भवति गर्दभस्थानमिव वतेत्याहुः ।
२०४।५।१।६॥ गर्भः एष वै गर्भो देवानां (यजु० ३७ । १४॥) य एष (सूर्यः) तपत्येष
हीदछ सर्व गृह्णात्येतेनेदर्थ सर्व गृभीतम् । श० १४।१॥४२॥ ,, (यजु०२३ । १६) प्रजा व पशवो गर्भः। श०१३।२।८1५॥
तै० ३।६।६।४॥ बस्मात्पराञ्चो गर्भाः सम्भवन्ति प्रत्यश्वःप्रजायन्ते । तां०१५ ।
५।१६॥ , वायव्या गर्भाः। तै०३।१।१७।५॥
पुरुष उ गर्भः । जै० उ० ३।३६ ॥ ३॥ इन्द्रियं वै गर्भः। ते १। - ।३।३॥ विषुरूपा इव हि गर्भाः । श०४।५।२ । १२ ।।
न्यकाकुलय इव हि गर्भाः । श०३।२।१।६॥ ,, उत्तानेव वै योनिर्गमें विभर्ति । श०३।२।१।२६॥ , प्रावृता वै गर्भाः उल्धेनेव जरायुणे । श० ३।२।१।१६ ॥ , यश वै गर्भः समृद्धो भवति प्रजनेन वै स तर्हि प्रत्यकृति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org