________________
( १४३ )
गभीरः] गन्धर्वाः तस्य ( पतञ्जलस्य काप्यस्य ) आसीहिता गन्धर्वगृहीता।
श०१४ । ६।३।१॥ एतदेव कुमारी गन्धर्वगृहीतोवाच । कौ० २।३॥ एतदु हैवोवाच कुमारी गन्धर्वगृहीता। ऐ०५ ॥ २६ ॥ तमेते गन्धर्वाः सोमरक्षा जुगुपुरिमे धिष्ण्या इमा होत्राः। श०३।६।२।६॥ (यजु०१८।४१) वातो गन्धर्वः। श०६।४।१।१०॥
प्राणो वै गन्धर्वः । जै० उ० ३ । ३६ ॥ ३ ॥ , (यजु०१८।४३) मनो गन्धर्वः। श०६।४।१।१२॥
( यजु०१८।४२) यशो गन्धर्वः। श०९।४।१।११ ॥ , (यजु०१८।३८) श्रग्निर्ह गन्धर्वः । श०६।४।१।७॥ ,, (यजु० १८।४० ) चन्द्रमा गन्धर्वः। श०६।४।१।। , (यजु०१८ । ३६) सूर्यो गन्धर्वः। श०६।४।१।८॥ ,. असो वाऽश्रादित्यो दिव्यो गन्धर्वः। श०६।३।१।१६।। ,, (यजु०६।७) गन्धर्वाः सप्तविशतिः (गन्धर्वाःमक्ष
प्राणि-इति सायणो महीधरश्च )। श०५।१।४।८॥ ,, (अश्वो) वाजी (भूत्वा) गन्धर्वान् (अवहत)। श० १०॥
६।४।१॥ गन्धर्वाप्सरसः अथो गन्धेन च वै रूपेण च गन्धर्वाप्सरसश्चरन्ति ।
श०४।४।१।४ ॥ (प्रजापतिः) उपद्रवं गन्धर्वाप्सरोभ्यः (प्रायच्छत् ।। जै० उ०१ । १२ । १॥ गन्धर्वाप्सरसो वै मनुष्यस्य प्रजाया वा प्रजस्ताया
वेशते । तां० १६।३।२॥ गभ: ( यजु० २३ । २२) विड़े गभः । श० १३ । २।।६॥ तै०३।
६।७।३, ५॥ गभरितः पाणी वै गभस्ती । श०४।१।१।६॥ गभीरः (=महान् ) गभीरमिममध्वरं कृधीति । अध्वरो वै यज्ञो
महान्तमिमं यज्ञं कृधीत्येवैतदाह । श०३।६।४।५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org