________________
[गन्धर्वाः
(१४२) खदिरः खादिरं (यूपं करोति ) बलकामस्य । ५० ४।४॥ , षट् खादिराः (यूपाः)। तेजसो ऽवरुध्थे । तै०३।८।२०।१॥ ,, खादिरं ( यूपं कुर्वीत ) स्वर्गकामः । कौ० १० ॥१॥ खम छिद्रं खमित्युक्तम् । गो० उ० २।५ ॥ खलः खल उत्तरवेदिः। तां० १६ । १३॥ ७ ॥ खादः अन्तौ वै खादः । ऐ० ५। १२॥ खिलम् यद्वा उर्वरयोरसंभिन्नं भवति खिलमिति ('खिल इति' इति
शातपथः पाठः ) वै तदाचक्षते । कौ० ३०। ८ ॥ श० ।३।
४। १ ॥ गण्डूपदः यानि नावामि ते गण्डूपदाः (अभवन्)। ऐ० ३ । २६ ॥ गतनिधनम् (साम) गतनिधनं वाभ्रवं भवति गत्यै। तां० १५ ॥३॥१२॥
घभ्रुर्वा एतेन कौम्भ्यो ऽअसा स्वर्ग लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गालोकान च्यवते
तुष्टुवानः। तां० १५ १३ । १३ ॥ गन्धः सोमो गन्धाय । तां० १।३।६॥ सा०३।८।१॥
, सोम इव गन्धेन (भूयासम्)। मं० २।४ । १४ ॥ गन्धर्वा: वरुण आदित्यो राजेत्याह तस्य गन्धर्वा विशस्तऽ इमा
आसतइति युवानः शोभना उपसमेता भवन्ति तानुपदिशत्यथर्वाणो वेदः सो ऽयमिति। ( पश्यत-शांखायनौत. सूत्रम् १६ ॥ २८॥ श्राश्वलायनश्रौतसूत्रम् १०।७।३॥)।
श०१३।४।३ । ७॥ , गन्धो मे मोदो मे प्रमोदो मे । तन्मे युष्मासु ( गन्धर्षेषु)। जै०
उ०३।२५।४॥ , गन्धेन च वै रूपेण च गन्धर्वाप्सरसश्चरन्ति । श०६।४।
१॥४॥ रूपमिति गन्धर्वाः (उपासते)। श० १० । ५। २ । २० ॥ योषिकामा वै गन्धर्वाः । श० ३ । २। ४।३ ॥३।६।
३।२०॥ , स्त्रीकामा वै गन्धर्वाः । ऐ० १॥ २७ ॥ , त (गन्धर्षाः) उ ह स्त्रीकामाः। कौ० १२ । ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org