________________
( १४१ )
खदिर: 1
क्षेत्रम् क्षत्रियः तस्मात्क्षत्रियं प्रथमं यन्तमितरे त्रयो वर्णाः पश्चादनुयन्ति । श० ६ । ४ । ४ । १३ ॥
तस्मादु क्षत्रियमायन्तमिमाः प्रजा विशः प्रत्यवरोहन्ति तमधस्तादुपासते । श० ३ । ६ । ३ । ७॥ क्षत्रियो ऽजनि विश्वस्य भूतस्याधिपतिरजनि विशामत्ता ऽजन्यमित्राणां हन्ता ऽजनि ब्राह्मणानां गोप्ता ऽजनीति । ऐ० ८ । १७ ॥
एतद्वै परार्ध्यमन्नाद्यं यत्क्षत्रियः । कौ० २५ । १५ ॥ निरुक्तमिव हि क्षत्रम् । श० ६ । ३ । १ । १५ ॥ अपरिमितो वै क्षत्रियः । ऐ० ८ | २० ॥
1
क्षत्रं बृहत् (साम) । ऐ० ८ । १,२ ॥
यत्सुरा भवति क्षत्ररूपं तदथो अन्नस्य रसः । ऐ० ८ । ८॥ अथास्य (क्षत्रियस्य) एष स्वो भक्षो न्यग्रोधस्यावरोधाश्च फलानि चौदुम्बराण्याश्वत्थानि साक्षाण्यभिषुणुयासानि भक्षयेत्सोऽस्य स्वो भक्षः । ऐ०७ । ३० ॥ राजन्यशब्दमपि पश्यत ॥
د.
""
36
"3
39
33
"">
39
""
क्षपा रात्रयः क्षपाः । ऐ० १ । १३ ।।
क्षयः अन्तो वै क्षयः । कौ० ८ । १ ॥
क्षयो वै देवाः । गो० उ० २ । १३ ॥
1
""
चित्रम् यद्वै क्षिप्रं तत्तूर्त्तम् । श० ६ । ३ । २ । २॥
सुमा (इषुः ) अथ ययापैव राप्नोति सा तृतीया सासौ द्यौः सेषा तुमा
नाम । श० ५ १३ । ५ । २६ ।।
क्षुरोनजश्छन्दः (यजु० १५ । ४ ) सौ वा श्रादित्यः तुरो भ्रजश्छन्दः । श० ८।५।२।४ ॥
क्षेत्रम् इयं वै क्षेत्रं पृथिधी | कौ० ३० | ११ ॥ गो० उ०५ । १० ॥
(ख)
खदिरः खदिरेण ह सोममाचखाद । तस्मात्खदिरो यदेनेनाखिदत् । श० ३ । ६ । २ । १२ ॥
अस्थिभ्य एवास्य (प्रजापतेः) खदिरः समभवत् । तस्मात्स दारुणो बहुसारः । श० १३ । ४ । ४ । ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org