________________
[ गायत्री
( १४६ )
गायत्रम् (साम) तस्य ( महाव्रतस्य ) गायत्र शिरः । तां० १६ ।
११ । ११ ॥
इमे वै लोका गायत्रम् ( साम ) । तां० ७ । १ । १ ॥ गायत्री (छन्दः ) सा हैषा (गायत्री) गयांस्तत्रे । प्राणा वै गयास्तत्प्राणां
स्तत्रे तद्यद्रयांस्तत्रे तस्माद्गायत्री नाम । श० १४ । ८ । १५ ।७ ॥
गायत्री गायतेः स्तुतिकर्म्मणः । दे० ३ । २ ॥ गायतो मुखादुदपतदिति ह ब्राह्मणम् । दे० ३ | ३॥ सेय सर्वा कृत्स्ना मन्यमानागायद्यद्मायत्तस्मादियं (पृथिवी ) गायत्री । श० ६ । १ । १ । १५ ॥ या वैसा गायत्र्यासीदियं वै सा पृथिवी । श० १ । ४ । १ । ३४ ॥
इयमेव (पृथिवी) गायत्री । जै० उ०१ । ६५ । ३॥ इयं (पृथिवी ) वै गायत्री । तां० ७ । ३ । ११ ॥ १४ । १ । ४ ॥
सा वै गायत्रीयं (पृथिवी) । श० १ । ७ । २ । १५ ॥ atest ars इयं ( पृथिवी ) । श० ४ । ३ । ४ । ६ ॥ ५।२।३।५
99
ኣ
""
""
95
,,
33
"
99
"
""
"
دو
"
39
49
93
Jain Education International
पृथिव्यां विष्णुर्व्यक्रर्थस्त । गायत्रेण छन्दसा ततो निर्भको यो ऽस्मान्द्वेष्टि यं च वयं द्विष्मः । श० १ । है । ३ । १० ।।
गायत्रो ऽयं (भू-) लोकः । कौ० ८६ ॥ अयमेव (भूलोकः) गायत्री । तां० ७ । ३ । ६ ॥ गायत्रे ऽस्मिँल्लोके गायत्रो ऽयमग्निरध्यूढः । कौ०
I
१४ ॥ ३ ॥
प्राणो गायत्री प्रजननम् । तां० १६ । १४ । ५ ॥ १६ ॥ १६ । ७ ।। १९ । ५ । ६ ।। ६६ । ७ ॥ ७ ॥
प्राणो गायत्रं (साम) । तां० ७ ११ । ६ ॥ ७ । ३७ ॥ तत्प्राणो वै गायत्रम् । जै० १० उ० १ । ३७ ॥ ७ ॥
प्राणो वै गायत्र्यः । कौ० १५ ॥ २ ॥
For Private & Personal Use Only
१६ ॥ ३ ॥ १७२ ॥
www.jainelibrary.org