________________
( १३६ )
क्षत्रम्, क्षत्रियः ]
चत्रम्, चत्रिय: ब्रह्मणो वै रूपमहः क्षत्रस्य रात्रिः । तै० ३ | हा
१४ । ३ ॥
क्षत्रस्य वा एतद्रूपं यद्वात्रिः । श० १३ । १ । ५ । ५ ॥
क्षत्रं पञ्चदशः (स्तोमः) । ऐ० ८ । ४ ॥
क्षत्रं हि ग्रीष्मः | श० २ । १ । ३ । ५ ॥
श्रयं वा श्रग्निर्ब्रह्म च क्षत्रं च । श० ६ । ६ । ३ । १५ ।।
ब्रह्म वा श्रग्निः क्षत्रं सोमः । कौ० ९ ॥ ५ ॥
क्षत्रं सोमः । ऐ० २ । ३८ ॥
"
""
"
ܕ
""
"
99
"
"
"
دو
99
او
""
""
कौ०७ | १० | १० | ५ ॥
१२ ॥ ८ ॥
क्षत्रं वै सोमः । श० ३ | ४ | १ | १० | ३ | ६ | ३ | ३, ७ ॥ ५।३।५।८ ॥
( यजु० १४ । ६ ) प्रजापतिर्वै क्षत्रम् । श० ८ । २ । ३ । ११ ॥
मित्रः क्षत्रं क्षत्रपतिः । तै २ ।५ । ७ । ४ ॥ ० ११ । ४ । ३ । ११ ॥
क्षत्रं वरुणः । कौ० ७ | १० | १२ | ८ ॥ श ० ४ । १ । ४ । १ ॥ गो० उ० ६ । ७ ॥
क्षत्रं वै वरुणः । श० २ । ५ । २ । ६, ३४ ॥
क्षत्रं वाऽ इन्द्रः । कौ० १२ । ८ ॥ तै० ३ । ६ । १६ । ३ ॥ श०२ । ५ । २ । २७ ।। २ । ५ |४ | ६ || ३ |६| १ । १६ ॥ ४ । ३ । ३ । ६
क्षत्रमिन्द्रः क्षत्रियेषु ह पशवो ऽभविष्यन् । श० ४ । ४ । १ । १८ ॥
तस्मादु क्षत्रियो भूयिष्ठं हि पशूनामीष्टे । गो० उ० ६।७ ॥
क्षत्रं वै वैश्वानरः । श० ६ । ६ । १ । ७ ॥ ६।३। १ । १३ ॥
यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति क्षत्रात्परं नास्ति तस्माब्राह्मणः क्षत्रियमधस्तादुपास्ते राजसूये । श० १४ ।
४ । २ । २३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org