________________
[क्षत्रम् , क्षत्रियः (१३८ ) क्रोधः वराहं क्रोधः (गच्छति)। गो० पू०२।२॥ क्रोशम् (साम) एतेन वा इन्द्रः इन्द्रकोशे विश्वामित्रजमदग्नी इमा गाय
इत्यक्रोशत् पशूनामवरुध्यै क्रोशं क्रियते । तां० १३ ।
५।१५॥ क्रौश्चम् (साम) कुष्यमहरविन्ददेष्यमिव वैषष्ठमहरहरेवैतेन विन्दन्ति ।
तां०१३ । । । ११ ॥ १३ । ११ । २०॥ रज्जुः क्रौञ्चम् । तां० १३ । । । १७ ॥ वाग्वै क्रौञ्चम् । तां० ११ । १० । १६ ॥ स ( बृहस्पतिः प्रजापति ) अब्रवीत्क्रौञ्चं साम्रो पृणे
ब्रह्मवर्चसमिति । जै० उ०१। ५१ । १२ ॥ क्लोमा क्लोमा वरुणः । श० १२ १६ । १ । १५ ॥ क्षत्ता प्रसविता वै क्षत्ता । श०५।३।१।७।। क्षत्रम्, क्षत्रियः प्राणो हि वै क्षत्रंत्रायते हैनं प्राणः क्षणितोःप्र क्षत्रमात्र
माप्नोति क्षत्रस्य सायुज्यॐ सलोकतां जयति य एवं वेद । श० १४।८।१४।४॥ क्षत्रं राजन्यः। ऐ०८।६॥श०५।१।५।३॥ १३ । १।५।३॥ क्षत्रस्य वाऽ एतद्रूपं यद्राजन्यः । श० १३।१।५।३॥ प्रोजः क्षत्रं वीर्य राजन्यः । ऐ०८।२,३,४॥ क्षत्रं हि राष्ट्रम् । ऐ०७॥ २२ ॥ आदित्यो वै दैवं तत्रमादित्य एषां भूतानामधिपतिः। ऐ०७॥ २०॥ क्षत्रं वा एतदारण्यानां पशूनां यव्याघ्रः । ऐ०८।६॥ क्षत्रं वा एतद्वनस्पतीनां यन्यग्रोधः ।ऐ०७।३१॥
। १६॥ क्षत्रं वा एतदोषधीनां यद बीहयः। ऐ० ८ ॥१६॥ क्षत्रं वा एतदोषधीनां यहा । ऐ० ८ । ८ ॥
क्षत्रं वै पयः । श. १२।७।३ । ८ ॥ " तत्रस्यैतद्रूपं यद्धिरण्यम् । श० १३।२।२॥ १७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org