________________
( १३७ )
क्रोधः] कौशिक: मथ यरसुवर्णरजताभ्यां कुशीभ्यां परिगृहीत आसीत्।सास्य
(आदित्यरूपस्य चात्वालस्य ) कौशिकता। तै १।५।
१०।२॥ कौषीतकिः एतेन च (स्तोमेन) शमनीचीमेढ़ा अयजन्त तेषां कुषीतकः
सामश्रवसो गृहपतिरासीत्तान् लुशाकपिः खार्गलिरनुव्याहरदवाकीर्षत कनीयासौ स्तोमावुपागुरिति तस्मा. कौषीतकोनान कश्चनातीव जिहीते (अतीवाश्रयो न गच्छ
तीति सायणः) यशावकीर्ण हि । तां० १७ । ४ । ३ ॥ क्रतुः स यदेव मनसा कामयतऽ इदं मे स्यादिदं कुर्वीयेति स एव
क्रतुः। श०४।१।४।१॥ . ,, (यजु०४।३१॥) तुर्मनोजवः । श० ३।३।४।७॥ " इत्सु ह्ययं क्रतुमनोजवः प्रविष्टः । श० ३।३।४।७॥ , 'क्रतुं दक्षं वरुण संशिशाधि' ( ऋ० ८ । ४२ । ३) इति वीर्य
प्रज्ञानं धरुण संशिशाधीति (क्रतुः-वीर्यम्)। ऐ०१ । १३॥ ., मित्र एव क्रतुः । श०४।१।४।१॥ क्रतुरेकत्रिशः (यजु० १४ । २३) संवत्सरो वाव क्रतुरेकत्रिशस्त
स्य चतुर्विशतिरर्धमासाः षड्तवः संवत्सर एव ऋतुरेकत्रिशस्तयत्तमाह क्रतुरिति संवत्सरो हि सर्वाणि
भूतानि करोति । श०८।४।१।२१॥ क्रतुस्थला ( यजु० १५ । १५) “पुञ्जिकस्थला" शब्दं पश्यत् । कमुकः एषा वा अग्नेः प्रिया तनूर्यत् क्रमुकः । तै० १।४।७।३॥ कयः अथ यत्क्रयेण चरन्ति । सोममेव देवतां यजन्ते । श० १२।१।
३।३॥ क्रव्याद् (अमिः, यत्नु० १ । १७ ) अथ येन पुरुषं दहन्ति सक्रव्याद् ।
श०१।२।१।४॥ क्रिवयः (बहुवचने) क्रिवय इति ह वै पुरा पञ्चालानाचक्षते। श० १३ ।
५।४।७॥ क्रूरम् (यजु० १ । २८) सलामो वै करम् । श० १।२।५।१६॥ .. क्रोधः अथ य एने (श्रद्धाऽश्रद्धे) सो ऽन्तरेण पुरुषः। कृष्णः पिङ्गातो
दण्डपाणिरस्थात्क्रोधो चै सो ऽभूत् । श० ११ । ६। १ । १३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org