________________
[कौल्मलवर्हिषम ( १३६ ) कृष्णाजिनम् यशो वै कृष्णाजिनम् । श०६१४ । १ । ६॥
यज्ञो हि कृष्णाजिनम् । श०३।२।१।॥ यज्ञो हि कृष्णः ( मृगः ) स यः स यशस्तत्कृष्णाजिनम् ( "कृष्णसारस्तु चरति मृगो यत्र स्वभावतः। स शेयो यशियो देशो म्लेच्छदेशस्त्वतः परः” ॥ मनुस्मृती २।
२३॥)। श०३।२।१।२८॥ कृष्णा व्रीहयः स (इन्द्रः) एतं वरुणाय शतभिषजे भेषजेभ्यः पुरोडाशं
दशकपालं निरवपत् कृष्णानां ब्रीहीणाम्। ततो वै स
दृढो ऽशिथिलो ऽभवत् । तै०३।१।५।६॥ कृष्णा शुक्लवत्सा ( गौः) रात्रि कृष्णा शुक्लवत्सा तस्या असावादित्यो
। वत्सः । श०६।२।३।३०॥ केतः अन्नं केतः । श० ६।३। १ । १६ ॥ केशवः न वाऽ एष स्त्री न पुमान् यत्केशवः पुरुषो यदह पुमांस्तेन न
खो यदु केशवस्तेन (उ) न पुमान् । श०५। १। २। १४॥
५।४।१।२॥ कोसला: (=कोसलदेशः) सैषा (सदानीरा नदी) अप्येतर्हि कोसलवि.
देहानां मर्यादा । श०१।४।१। १७ ॥ कौत्सम् (साम) कुत्सश्च लुशश्चेन्द्र व्यह्वयेता स इन्द्रः कुत्समुपावर्तत
त शतेन वार्डीभिराण्डयोरबध्नात्तं लुशो ऽभ्यवदत् प्रमुच्यस्व परि कुत्सादिहागहि किमु त्वावानाएडयोद्ध आसाता इति ताः संच्छिद्य प्राद्रवत्स एतत् कुत्सः सामापश्यत्तेनैनमन्ववदत्स उपावर्त्तत । तां०६।२।२२॥ एतेन वै कुत्सो ऽन्धसो विपानमपश्यत् स ह स्म वै सुरादतिनोपवसथं धावयत्युभयस्यानाद्यस्यावरुध्य कौसं क्रियते । तां०१४ । १२ । २६॥ इन्द्र सुतेषु सोमेष्विति कौत्सम् । तां०६।२।२१ ॥
यदेतत्साम भवति सेन्द्रत्वाय । तां०६।२ । २३ ॥ कौल्मलवहिषम् ( साम ) कुल्मलवहिर्वा एतेन प्रजापति भूमानमगच्छत्
प्रजायते बहुर्भवति कौल्मलवर्हिषेण तुष्टुवानः। तां०१५। ३।२१ ॥
पर
यदतत्ता
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org