________________
(१३५ ) कृष्णाजिनम् ] कपिः अन्नं वै कृषिः । श०७।२।२।६॥ , अष्टौ ग एताः ( गायत्रीत्रिष्टबाद्या इति सायणः ) कामदुधा
भासरतासामेका समशीर्दीत सा कृषिरभवहध्यते ऽस्मै कृषौ
य एवं वेद । तां० ११ ॥ ५ ॥ ८॥ , सर्वदेवत्या धे कृषिः । श०७॥२॥२॥१२॥ कृष्णः कृपणो हैतदाङ्गिरसो ब्राह्मणाच्छंसीयायै तृतीयसवनं ददर्श
(ततद घोर आङ्गिरसः कृष्णाय देवकीपुत्रायोत्कोवाच... ।
छांदोग्योपनिषदि ३।१७। ६॥)। कौ०३०।९॥ कृष्णः शकुनिः अनृत स्त्री शुद्रः श्वा कृष्णः शदुनिस्तानि न प्रेक्षेत ।
श०१४।१।१ । ३१॥ कृष्णम (रूपम) पार्तम्वेतद्रूपं यत्कृष्णम् । श०८।७।२।१६ ॥ , तद्धि वारुणं यत् कृष्णम् । श०५।२।५।१७॥
अथ यत्कृपणं तदपां रूपमन्नस्य मनसो यजुषः । जै.
उ: १ । २९ ॥ ६ ॥ कृष्णाविषाणा यो सा योनिः सा कृपणविषाणा । श०३।२।१।२८ ॥ कृष्णाजिनम ब्रह्म वै कृष्णाजिनम् । कौ०४।१॥
ब्रह्मणो वा एतद्रयं यत्कृष्णाजिनम् । तै०२।७।१।४॥ ब्रह्मणो वा एतहक्सामयो रूपं यत्कृष्णाजिनम् । ते० २।
(यजमानः) कृष्णाजिने ऽध्यभिषिच्यत एतद् (कृष्णाजिनं) व प्रत्यक्षं ब्रह्मवर्चसम् । तां०१७ । ११ । - ॥ स (ब्रह्मचारी) यन्मृगाजिनानि यस्ते तेन तदू ब्रह्मवर्चसमवरन्धे । गो०पू०२॥२॥ कृष्णाजिनं ये सुकृतस्य योनिः (यजु० ११ । ३५)। श०६। ४।१६॥ कृष्णजिन होतृपदनम् (यजु० ११ । ३६) । श०६।४। २।७॥ तस्य (अग्नेः ) एष स्वी लोको यत्कृष्णाजिनम् । श०६। ४।२।६॥ यं (पृथिवी) वै कृष्णाजिनम् । श० ६।४।१।९॥
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org