________________
कृमकुं:
( १३४ ) कूर्मः घावापृथिव्या हि कुर्मः । श०७।५। १ । १०॥
, शिरः कूर्मः। श०७।५।१।३५ ॥ कृतम् (युगम्) ये वै चत्वारः स्तोमाः कृतं तत् । तै० १ । ५ । ११॥ १ ॥
, कृतं संपद्यते चरन् । ऐ०७ । १५ ॥ कृत्तिकाः (नक्षत्रम) मुखं वा एतन्नक्षत्राणां यत्कृत्तिकाः। ते० १।१।
२॥१॥ एतद्वा अग्नेर्नक्षत्रं यत् कृत्तिकाः । तै० १।१।२। १॥ १।५।१।१॥३।१।१।१॥ एता वा अग्निनक्षत्रं यत्कृत्तिकाः । श.२।१.। २।१॥ पुर एताः (कृत्तिका उद्यन्ति ) । अग्निर्वाऽ एतासां (कृत्तिकानां) मिथुनम् । श. २ । १।२।५ ॥ अग्नये स्वाहा कृत्तिकाभ्यः स्वाहा । (कृत्ति केति सप्तानां नक्षत्रमूर्तीनां साधारणं नाम । अम्बादुलादीनि विशेषनामानीति सायणः ) अम्बायै स्वाहा दुलायै स्वाहा । नितल्यै स्वाहा भ्रयन्त्यै स्वाहा । मेघयन्त्यै स्वाहा वर्षयन्त्यै स्वाहा । चुपुणीकायै स्वाहेति । ते ३।१।४।१॥ एकं वे त्रीणि । चत्वारीति वा अन्यानि नक्षत्राएयथैता एव भूयिष्ठा यकृत्तिकाः। श०२१।२।२॥ एता (कृत्तिकाः) ह वै प्राच्य दिशो न च्यवन्ते। सर्वाणि ह वा अन्यानि नक्षत्राणि प्राच्य दिशश्य
बन्ते । श० २।१।२।३॥ कृत्यधीवासः अन्तरिक्षस्य (रूपं) कृत्यधीवासः । तै० ३ । ६।२०।२॥ कृत्या यदा वै कृत्यामुत्खनन्त्यथ सालसा मोघा भवति तथोऽएवैष
एतद्ययस्मा प्रत्र कश्चिद् द्विषन् भ्रातृव्यः कृत्यां बलगान्नि
खनति तानेवैतदुत्किरति । श० ३ । ५।४।३॥ कमुकः (="धनुष उपादानभूतः सारवान् वृक्षविशेषः" इति सायण:)
तस्मात्स स्वादूरसो हि तस्मादु लोहितो ऽचिहि स एगो ऽग्नि रेव यकृमुकः । श०६।६।२।११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org