________________
( १३३ )
कूर्मः कुरुपश्चाला: उदीचीमेव दिशम् । पथ्यया स्वस्त्या प्रजानंस्तस्मादत्रा
त्तराहि वाग्वदति कुरुपञ्चालत्रा। श०३।२।३॥ १५॥ कुलायः (क्रतुः) अथैष इन्द्राग्न्योः कुलायः प्रजाकामो वा पशुकामो
वा यजेत । तां०१६ । १५ । १॥ प्रजा वै कुलायम्पशवः कुलायम् । तां० २।३।२॥ प्रजा वै कुलायं पशवः कुलायं गृहाः कुलायं कुलाय
मेव भवति । तां० १६ । १५ । १॥ कुवलम् यदश्रुभ्यः (तेजो ऽस्रवत् ) तत्कुवलम् ( अभवत् )। श०१२ ।
७।१।२॥ कुशा: आपो हि कुशाः । श० ११३।११३॥ कुसुरुविन्दो दशरात्रः यः कामयत वहु स्यां (पुत्रपौत्रद्वारा स्वयमेव
बहुविधः स्यामिति सायणः) इति स एतेन यजेत । तां० २२ । १५ । २ ॥ एतेन वै कुसुरुविन्द बहालकिरिष्टा भूमानमा.
श्नुत । तां०२२ । १५११० ॥ कुहूः योत्तरा ( अमावास्या ) सा कुहूः। ऐ०७।११ ॥ ,, योत्तरा अमावास्या सा कुहूः । गो० उ० १ । १० ॥ष०४॥ ६ ॥ , या कुहूः सानुष्टुप् । ऐ० ३।४७, ४८ ॥ कूर्मः स यत्कूर्मो नाम । एतद्वै रूपं कृत्वा प्रजापतिः प्रजा असृजत
यदसृजताकरोत्तद्यदकरोत्तस्मात्कूर्मः कश्यपो वै कूर्मस्तस्मादाहुः सर्वाः प्रजाः काश्यप्य इति । श० ७ । ५।१।५॥ ता(पृथिवीं) संक्लिश्याप्सु प्राविध्यत्तस्यै यः परा सो
ऽत्यक्षरत्ल कूमो ऽभवत् । श०६।१।१।१२॥ , यो धै स एषां लोकानामप्सु प्रविद्धानां पराङ्सो ऽत्यतरत्स एष
कूर्मः । श० ७।५।१।१॥ , रेसोबै कूर्मः । श०७।५।१११॥ , स य स कूर्मो ऽसौ स आदित्यः । श० ६ । ५। १॥ ६॥ ७॥
,, प्राणो वै कूर्मः प्राणो हीमाः सर्वाः प्रजाः करोति । श०७।५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org