________________
[. कुरुपाञ्चालाः
( १३२ )
कुमारः तस्मात्संवत्सर वेलायां प्रजाः (= शिशवः) वाचं प्रवदन्ति । श०
७ । ४ । २ । ३८ ॥
तस्मादेकाक्षरद्वयक्षराण्येव प्रथमं वदन्कुमारो वदति । श० ११ ।
"
१।६।४॥
कुमारी कुमारी रूपं ( गच्छति ) । गो० पू० २ । २ ॥
एतदु हैवोवाच कुमारी गन्धर्वगृहीता । ऐ० ५ । २६ ॥
एतदेव कुमारी गन्धर्वगृहीतोवाच । कौ० २।६॥
तस्य ( पतञ्जलस्य काव्यस्य ) श्रासीद् दुहिता गन्धर्व गृहीता । श० १४ । ६ । ३११ ॥
कुम्च्या ( कुंव्या ? ) (=वध्यर्थवादात्मकं ब्राह्मणवाक्यमिति सायणः ) स्वाध्यायो ऽध्येतव्यस्तस्मादप्यूचं वा यजुर्षा साम वा गाथां वा कुंव्यां वाभिव्याहरेद्र व्रतस्याव्यवच्छेदाय ( सायणकृतैतरेयारण्यकभाष्ये २ । ३ | ६: - श्राचारशिक्षारूपा ' कुम्ब्या' । तद्यथा ब्रह्मचार्यस्यापो ऽशान कर्म कुरु दिवा मा स्वासीरित्यादिः ) । श० १९ । ५ । ७ । १० ॥
कुरवः तस्मादेतस्यामुदीच्यां दिशि ये के च परेण हिमवन्तं जनपदा उत्तरकुरव उत्तरमद्रा इति वैराज्यायैष ते ऽभिषिच्यन्ते विराराडित्येनानभिषिक्तानाचक्षते । ऐ० ८ । १४॥
"
23
""
कुरुक्षेत्रम् ते देवा अब्रुवन्नेतावती वाव प्रजापतेर्व्वेदियवत् कुरुक्षेश्रभिति । तां० २५ । १३ १३ ॥
तस्मादाहुः कुरुक्षेत्रं देवानां देवयजनमिति । श० १४ । १ । १ ।२ ॥
कुरुपञ्चालाः तस्माज्जघन्ये नैदाघे प्रत्यञ्चः कुरुपञ्चाला यन्ति । तै०
1 ० १ ।
ار
99
"
८ ।४।२ ॥
तस्माच्छिशिरे कुरुपञ्चालाः प्राञ्चो यन्ति । तै० १ । ६ । ४ । १ ॥
तस्मादस्यां धवायां मध्यमायां प्रतिष्ठायां दिशि ये के च कुरुपञ्चालानां राजानः स्वशोशीनराणां राज्यायैव ते मिरिच्यन्ते राजेत्येनानविधानाचक्षते । ऐ ८ । १४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org