________________
कुमारः]
( १३१) वनपर्व० २२५ । १५-१६ ॥ कुमार:-अग्निः ऋ०५।२।१ सायणभाष्ये । अस्य सूक्तस्य देवता-अग्निः। ऋषिः--कुमार आत्रेयः ॥ ऋ० १० । १३५ इत्यस्य सूक्तस्य देवता यमः। ऋषिः--कुमारो यामायनः । पश्यत कठोपनिषदि नाचिकेतोपाख्यानम् -यमः कुमाराय [ कठ० १ । २] नचिकेतसे नाचिकेताख्यम् 'अग्नि" [ कठ १ । १८ ॥२।१०] प्रोवाच ॥ तथा तै०३।११।८।१५॥ ऋ०७।१०९, १०२ इत्यनयाः सूक्त योर्दयता पर्जन्यः । ऋषिः-कुमार आग्नेयः ॥ वत्सः (=कु. मारः ?) वैधुताग्निरिति सायण:-ऋ०७ । १०१ । १ भाष्ये ।। कुमारः स्कन्दः पाएमातुरः कार्तिकेयः-अमरकोषे१।१। ४१-४३ ॥ कृत्तिकानक्षत्रस्य देवता--अग्निः, तस्मिन् षट् तारा भवन्ति ॥ षट् कुमारा:-षड् ऋतवः--महाभारत, आदिपर्व० ३ । १४४ ॥ स्कन्दः वालग्रहविशेषः-सुश्रुते, उत्तरतंत्र २७ । २--३॥ स्कन्दः सनत्कुमार:--छान्दोग्योपनिषदि । २६ ॥ १॥ महाभारत, शल्यपर्व० ४६ । ६८ ॥ ब्रह्मसूत्रस्य शांकरभाष्ये ३॥३॥३२॥ पारस्करगृह्यसूत्रे ११६२४-कुमारस्थ शुनकस्य माता सरमा शुनी, पिता सीसरः, भ्रातरौ श्यामशबस्ती ॥ स्कन्दस्य माता पूतना-महाभारते वनपर्व० २३०
२७ ॥)। श६।१।३।१८॥ कुमारः तानीमानि भूतानि (=षतवः ) च भूतानां च पतिः संव.
सरऽ उपसि रेनो ऽसिश्चन्त संवत्सरे कुमारो ऽजायत सो ऽरोदीत् ।...' यदरोदीत् तस्मात् ( स कुमारः) रुद्रः । श.
६।१।३।०-१०॥ ,, तस्मात्कुमारं जातं घृतं वैवाने प्रतिलेहयन्ति स्तनं धानुधा
पयन्ति । श. १४।४।३।४॥ , कुमारे सद्योजात एनो न ( भवति )। तां० १८ । १ । २४॥ . संवत्सर एव कुमार उत्तिष्ठासति । श० ११ । १।६।५॥ ,, तस्मादु संवत्सरऽ एव कुमारो व्याजिहोति । श० २१ । १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org